________________
उत्तराध्य. बृहद्वृत्तिः
॥१४॥
मन्यतरद्विवक्षितम् , अकाराद्यक्षरात्मिकाया वा मातृकाया एकतरोऽकारादिः, सङ्ग्रहैककः येनैकेनापि ध्वनिना बहवःचतरङ्गीया संगृह्यन्ते, यथा जातिप्राधान्ये ब्रीहिरिति, पर्यायैककः शिवकादिरेककः पर्यायो, भावककः औदयिकादिभावा
ध्ययनम् नामन्यतमो भाव इति गाथार्थः ॥ १४२ ॥ इत्थमविनाभाविताऽऽक्षिप्तमेककं निक्षिप्य प्रस्तुतमेव चतुष्कं निक्षेप्नुमाह
णामं ठवणा दविए खित्ते काले य गणण भावे य। निक्खेवो य चउण्हं गणणसंखाइ अहिगारो ॥१४॥ | व्याख्या-तत्र नामस्थापने क्षुण्णे, 'द्रव्ये विचार्ये सचित्ताचित्तमिश्राणि द्रव्याणि चतुःसङ्ख्यतया विवक्षितानि, क्षेत्रे' चतुःसङ्ख्यापरिच्छिन्ना आकाशप्रदेशा यत्र वा चत्वारो विचार्यन्ते, 'काले च' चत्वारः समयावलिकादयः कालभेदाः यदा वा अमी व्याख्यायन्ते, गणनायां चत्वार एको द्वौ त्रयश्चत्वार इत्यादिगणनान्तःपातिनो, भावे च चत्वारो मानुषत्वादयोऽभिधास्यमाना भावाः, एषां मध्ये केनाधिकारः ?, उच्यते, गणनासङ्ख्ययाऽधिकारः, किमुक्तं भवति ?-गणनाचतुर्भिरधिकारः, तैरेव वक्ष्यमाणानामङ्गानांगण्यमानतया तेषामेवोपयोगित्वादिति गाथार्थः॥१४३॥ इदानीमङ्गनिक्षेपमाह--
॥१४॥ | णामंगं ठवणंगं दवंगं चेव होइ भावंगं । एसो खलु अंगस्सा णिक्खेवो चउविहो होइ ॥ १४४ ॥
Jain Educat
i onal
For Privale & Personal use only
www.ainelibrary.org