________________
-
-
-
ओहुत्तं हत्थं काउं भण्णति-'इमं च एरिसं तं च तारिसमित्यादिगाथा' इमं च एरिसं दबजायं, सो अण्णाणेणं भमइ, एवं च भणमाणे जणो जाणति, जहा-घरमेव पुचिं लटुं इयाणिं तु सडियपडियं द8 अणिच्चयाणिरूवणत्थं भयवं दंसेइ । सो य आगतो, महिलाए सिटुं-जहा थूलभद्दो आगतो आसि, सो भणति-थूलभद्देण किंचि भणियं?,
ण किंचि, णवरं खंभहुत्तं हत्थं दायंतो भणियाइओ-'इमं च एरिसमित्यादि,' तेण पंडिएण णायं-जहा एत्थ अवस्सं हाकिंचि अस्थि, तेण खाणियं जाव णाणापगाररयणाण भरियं कलसं पेच्छइ । तेण णाणपरीसहोणाहियासिओ ॥ नैवं &ा शेषसाधुभिः कर्तव्यम् । इह च प्रज्ञाज्ञानयोर्भावाभावाभ्यां सूत्रे परीपहत्वेनोपवर्णनं नियुक्तौ चाज्ञानपरीषहे तथै
वोदाहरणद्वयोपवर्णनमन्यत्रापि यथासम्भवमेवं भावनीयमिति ज्ञापनार्थे । साम्प्रतमज्ञानादर्शनेऽपि संशयीत कश्चि४/दिति तत्परीपहमाह
१ तत्संमुखं हस्तं कृत्वा भण्यते-इदं चेदृशं तच्च तादृशमित्यादिगाथा, इदं चेदृशं द्रव्यजातं, सोऽज्ञानेन भ्राम्यति, एवं च भणति जनो जानाति, यथा-गृहमेव पूर्व लष्टमिदानीं तु शटितपतितं दृष्ट्वा अनित्यतानिरूपणार्थ भगवान् दर्शयति स चागतः, महेलया शिष्टयथा स्थूलभद्र आगत आसीत् , स भणति-स्थूलभद्रेण किश्चित् भणितं ?, न किञ्चित् , नवरं स्तम्भसंमुखं हस्तं दर्शयन् भणितवान-इदं चेदशमित्यादि, तेन पण्डितेन ज्ञातं-यथाऽत्रावश्यं किञ्चिदस्ति, तेन खानितं यावन्नानाप्रकाररत्नै तं कलशं पश्यति । तेन ज्ञानपरीषहो नाध्यासितः ।
कर
-
ब
Jain Education
a
l
For Privale & Personal use only
Allainelibrary.org