________________
उत्तराध्य.
संवच्छरेहिमहिझियमज्झयणमसंखयं, खवियं तं कम्म, सेसं लहुं चेव अहिजियं ॥ एवमज्ञानपरीषहः सोढव्यः, परीपहाबृहद्वृत्तिः
ध्ययनम् प्रतिपक्षे च भौमद्वारं, तत्राप्येतत्सूत्रसूचितमिदमुदाहरणं
इमं च एरिसं तं च तारिसं पिच्छ केरिसं जायं? । इय भणइ थूलभदो सन्नाइघरं गओ संतो ॥१२२॥ ॥१३०॥
___ व्याख्या-'इदं चेति द्रव्यम् 'ईदृशमिति स्तम्भमूलस्थितमतिप्रभूतं च, अतिशयज्ञानित्वेन तस्य हृदि विपरिवर्त-2 मानतया द्रव्यस्वेदमा निर्देशः, 'तचेति तस्याज्ञानतः परिभ्रमणं 'तादृशमिति विप्रकृष्टदुर्गदेशान्तरविषयं, पश्य कीदृशं? केन सदृशं ? जातं, न केनापि, कश्चिद्हे सति द्रव्ये द्रव्यार्थी बहिर्धाम्यति ?, इति भावः, 'इती'त्येवं भणति
स्थूलभद्रः 'खज्ञातिः' अत्यन्तसुहृत्तद्गृहं गतः सन्निति गाथार्थः ॥ १२२ ॥ सम्प्रदायश्चात्रPा थूलभद्दो आयरिओ बहुसुतो, तस्स एगो पुविं मित्तो होत्था, सन्नायगोऽवि य । सो सूरी विहरतो तस्स घरं गतो|
महिलं पुच्छति-सो अमुको कहिं गतोत्ति ?, सा भणइ-वाणिजेणं, तं च घरं पुचि लटुं आसि, पच्छा सडियपडियं दिजायं, तस्स पुबिल्लएहिं एगस्स खंभस्स हेट्टा भूमीए दवं निहेलयं, तं सो आयरितो णाणेण जाणति, पच्छा तेणं
१ संवत्सरैरधीतमध्ययनमसंख्यक, क्षपितं तत् कर्म, शेषं लध्वेवाधीतम् । २ स्थूलभद्र आचार्यो बहुश्रुतः, तस्यैकः पूर्वमित्रमभूत् , सज्ञाती- ॥१३०॥ योऽपि च । स सूरिविहरन् तस्य गृहं गतो महेलां पृच्छति-सोऽमुकः क गत इति, सा भणति-वाणिज्याय, तच्च गृहं पूर्व लष्टमासीत् , पश्चाच्छटितपतितं जातं, तस्य पूर्वजैः एकस्य स्तम्भस्याधस्ताद् भूमौ द्रव्यं निहितं, तत्स आचार्यों ज्ञानेन जानाति, पश्चात्तेन
Jain Education
For Privale & Personal use only
Mainelibrary.org