SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Jain Education भणई-तुमपि एरिसओ चेव होहिसि, उवसामेति लद्धबुद्धी, इच्छामि अणुसद्धिं गतो, पुणो आलोएत्ता विहरइ । आयरिएणं भणिओ-एवं दुक्करदुक्करकारओ थूलभद्दो पुषिं खरिका ( दुअक्खरिया ), इच्छा, इदाणीं सड्डी जाया, अदिट्ठ| दोसा तुमे पत्थियत्ति उवालद्धो, एवं चेव विहरति । सा गणिका रहियस्स रण्णा दिण्णा, तं अक्खाणं जहा णमोकारे । जहा थूलभद्देणित्थीपरीसहो अहियासितो तहा अहियासियो, ण उ जहा तेण णो अहियासितोत्ति ॥ अयं चैकत्र वसतस्तथा स्त्रीजनसंसर्गतो मन्दसत्त्वस्य भवति अतो नैकस्थेन भाव्यं, किन्तु चर्यापरीपहः सोढव्य इति तमाहएग एव चरे लाढे, अभिभूय परीसहे । गामे वा नगरे वावि, णिगमे वा रायहाणीए ॥ १८ ॥ (सूत्रम् ) व्याख्या- 'एक एवे' ति रागद्वेषविरहितः 'चरेत्' अप्रतिवद्धविहारेण विहरेत्, सहायवैकल्यतो वैकस्तथाविधगीतार्थो, यथोक्तम् - "ण यो लभिजा णिउणं सहायं, गुणाहियं वा गुणतो समं वा । एक्कोऽवि पावाई विवज्जयंतो, | विहरेज कामेसु असज्जमाणो ॥ १ ॥" 'लाढे' त्ति लाढयति प्रासुकैषणीयाहारेण साधुगुणैर्वाऽऽत्मानं यापयतीति १ भणति — त्वमप्येतादृश एव भविष्यसि, उपशाम्यति लब्धबुद्धिः, इच्छामि अनुशास्ति, गतः, पुनरालोच्य विहरति । आचार्येण भणित: - एवं दुष्करदुष्करकारकः स्थूलभद्रः पूर्व व्यक्षरिका इच्छति, इदानीं श्राद्धी जाता, अदृष्टदोषा त्वया प्रार्थितेति उपालब्ध:, एवमेव विहरन्ति । सा गणिका रथिकाय राज्ञा दत्ता, तदाख्यानकं यथा नमस्कारे (आवश्यकवृत्तौ)। यथा स्थूलभद्रेण स्त्रीपरिषहोऽध्यासितस्तथाऽध्यासितव्यः, न तु यथा तेन नाध्यासित इति । २ न चापि लभेत निपुणं सहायं, गुणाधिकं वा गुणतः समं वा । एकोऽपि पापानि विवर्जयन्, विहरेत् कामेषु असजन् १ ational For Private & Personal Use Only lainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy