SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. ॥२॥ सम्यग्ज्ञानी दयावांस्तु, ध्यानी यस्तप्यते तपः । नग्नश्चीवरधारी वा, स सिद्धयति महामुनिः॥३॥ इति परीषहावाचकवचनानूदितं चानुचितमित्याहुः, तान् प्रति वक्तुमुपक्रम्यते-इह यो यदर्थी न स तन्निमित्तोपादानं प्रत्यनारतो, ध्ययनम् बृहद्वृत्तिः यथा घटार्थी मृत्पिण्डोपादानं प्रति, चारित्रार्थिनश्च यतयस्तन्निमित्तं च चीवरमिति, न चास्यासिद्धत्वं, तद्धि तस्य तदनिमित्ततया स्यात् , सा च तत्रास्य बाधाविधायितयौदासीन्येन वा ?, न तावद्वाधाविधायितया, यतोऽसौ प-21 चमत्रतविघातकत्वेन संसक्तिविषयतया कषायकारणत्वेन वा ?, यदि पञ्चमव्रतविघातकत्वेन, तदपि कुतः?, युक्तित इति चेत् , नन्वियं खतना सिद्धान्ताधीना वा?, यदि खतन्त्रा ततः सलोमा मण्डूकश्चतुष्पात्त्वे सत्युत्प्लुत्य गमनात्, मृगवत् , अलोमा वा हरिणः, चतुष्पात्त्वे सत्युप्लुत्य गमनात् , मण्डूकवदित्यादिवन्न निर्मूलयुक्तेः साध्यसाधक-15 त्वम् , उक्तं हि-“यत्नेनानुमितोऽप्यर्थः, कुशलैरनुमातृभिः। अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ १॥" सिद्धान्ताधीनयुक्तिस्तु तथाविधसिद्धान्ताभावादसम्भविनी, अथास्त्यसौ 'गामे वा नगरे वा अप्पं वा बहुं वा जाव नो परि-2 गिण्हेजा' इत्यादिः, तदनुगृहीता युक्तिश्च-यद्यत्परिग्रहस्वरूपं तत्तदुपादीयमानं पञ्चमव्रतविघाति, यथा धनधान्या ॥९३॥ दि, परिग्रहखरूपं च चीवरमिति, नन्वसिद्धोऽयं हेतुः, तथाहि-परिग्रहखरूपत्वमस्य किं मूर्छाहेतुत्वेन धारणा-12 है दिमात्रेण वा ?, यदि मूर्छाहेतुत्वेन, शरीरमपि मूर्छाया हेतुन वा?, न तावदहेतुः, तस्खान्तरङ्गत्वेन दुर्लभतरतया , Jain Education International For Privale & Personal use only inelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy