SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. परीषहाध्ययनम् बृहद्वृत्तिः ॥९२॥ SUSARASSA AS98 रित्तिं मसएहिं खजइ, सो ते ण पमजइ, सम्म सहइ, रत्तीए पीयसोणितो कालगतो । एवं अहियासेयव्वं ॥ इत्यवसितो दंशमशकपरीषहः॥ अधुना अचेलः संस्तैस्तुद्यमानो वस्त्रकम्बलाद्यन्वेषणपरोन स्यादित्यचेलपरीषहमाह परिजुन्नेहि वत्थेहि, होक्खामित्ति अचेलए।अदुवा सचेलए होक्खं, इइ भिक्खु न चिंतए॥१२॥(सूत्रम् ) | व्याख्या-'परिजीर्णैः समन्तात् हानिमुपगतैः 'वस्त्रैः' शाटकादिभिः 'होक्खामित्ति' इतिर्भिन्नक्रमः ततो भ-| विष्यामि 'अचेलकः' चेलविकलः अल्पदिनभावित्वादेषामिति भिक्षुर्न विचिन्तयेत् , अथवा 'सचेलकः'चेलान्वितो भविष्यामि, परिजीर्णवस्त्रं हि मां दृष्ट्वा कश्चित् श्राद्धः सुन्दरतराणि वस्त्राणि दास्यतीति भिक्षुर्न चिन्तयेत् , इदमुक्तं भवति-जीर्णवस्त्रः सन्न मम प्राक्परिगृहीतमपरं वस्त्रमस्ति न च तथाविधो दातेति न दैन्यं गच्छेत् , न चान्यलाभसम्भा-2 वनया प्रमुदितमानसो भवेदिति सूत्रार्थः॥१२॥ इत्थं जीर्णादिवस्त्रतया अचेलं स्थविरकल्पिकमाश्रित्याचेलपरीषह उक्तः, सम्प्रति तमेव सामान्येनाह-- एगया अचेलए होइ, सचेले यावि एगया। एयं धम्महियं णच्चा, नाणी णो परिदेवए॥१३॥(सूत्रम्) _ व्याख्या-'एकदा' एकस्मिन् काले जिनकल्पप्रतिपत्तौ स्थविरकल्पेऽपि दुर्लभवस्त्रादौ वा सर्वथा चेलाभावेन स १ रात्रौ मशकै; खाद्यते, स तान् न प्रमार्जयति, सम्यक् सहते, रात्रौ पीतशोणितः कालगतः। एवमध्यासितव्यम् । Jain Education International For Privale & Personal use only www.jainelibrary:org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy