SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ मुलद्धयेत् , ततः पिपासापरीपहोऽध्यासितो भवतीति सूत्रार्थः ॥ ५॥ इदानीं नदीद्वारमनुसरन् ‘सीओदगं न ? ६ सेवेजा' इत्यादिसूत्रावयवसूचितं नियुक्तिकृत् दृष्टान्तमाह उज्जेणी धणमित्तो पुत्तो से खुड्डओ अधणसम्मो। तण्हाइत्तोऽपीओ कालगओ एलगच्छपहे ॥ ९० ॥ El व्याख्या-उज्जयिन्यां धनमित्रः 'से' इति तस्य पुत्रः क्षुल्लकश्च धनपुत्रशा 'तण्हाएत्तो'त्ति तृषितोऽपीतः काल-18 गत एडकाक्षपथ इत्यक्षरार्थः ॥९॥ भावार्थस्तु सम्पदायादवसेयः, स चायम्___एत्थ उदाहरणं किंचि पडिवक्खेण किंचि अणुलोमेण । उज्जेणी नाम नयरी, तत्थ धणमित्तो नाम वाणियतो, तस्स| पुत्तो धणसम्मो नाम दारतो,सोधणमित्तो तेण पुत्तेण सह पवइओ। अन्नया ते साहू मज्झण्हवेलाए एलगच्छपहे पटिया, सोऽवि खुड्डगो तण्हाइतो एति, सोऽवि से खन्तो सिणेहाणुरागेण पच्छओ एति, साहुणोऽवि पुरतो वचंति, अन्तरा8|वि नदी समावडिया, पच्छा तेण वुचइ-एहि पुत्त ! इमं पाणियं पियाहि, सोऽवि खंतो नई उत्तिन्नो चिंतेति य-म-18 १ अत्रोदाहरणं किञ्चित्प्रतिपक्षेण किञ्चिद्नुलोमेन । उज्जयिनी नाम नगरी, तत्र धनमित्रो नामवणिक्, तस्य पुत्रो धनशर्मा नाम दारकः, स धनमित्रस्तेन पुत्रेण सह प्रबजितः । अन्यदा ते साधवो मध्याह्नवेलायामेलकाक्षपथे प्रस्थिताः, सोऽपि क्षुल्लकस्तृषित एति, सोऽपि तस्य | का पिता स्नेहानुरागेण पश्चादायाति, साधवोऽपि पुरतो ब्रजन्ति, अन्तराऽपि नदी समापतिता, पश्चात्तेनोच्यते-एहि पुत्रेदं पानीयं पिब, सोऽपि वृद्धो नदीमुत्तीर्णश्चिन्तयति च-मनागपसरामि । JainEducation library R For Privale & Personal Use Only onal
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy