SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ अंते, पुच्छितो भणइ-खंतोऽवि अच्छइ, गया जाव सुकं सरीरयं पेच्छंति, तेहिं नायं-देवेण होऊणमणुकंपा कइलिया होहित्ति । खंतेण अहियासितो परीसहो ण खुडण्ण, अहवा खड्डएणवि अहियासितो, ण तस्स एवं भावो भवइ-जहाऽहं न लभिस्सामि भिक्खं, पच्छा सो खुड्डगो साहूहिं नीओ। यथा च ताभ्यामयं परीपहः सोढस्तथा साम्प्रतस्थमुनिभिरपि सोढव्य इत्यैदम्पयर्थः । उक्तः क्षुत्परीषहः, एवं चाधिसहमानस्य न्यूनकुक्षितैयैषणीयाहारार्थ वा पर्यटतः श्रमादिभिरवश्यंभाविनी पिपासा, सा च सम्यक सोढव्येति तत्परीषहमाह तओ पुटो पिवासाए, दुगुंछी लद्धसंजमे।सीओदगं ण सेवेजा, वियडस्सेसणं चरे ॥४॥(सूत्रम्)। व्याख्या-तत' इति क्षुत्परीपहात् तको वा उक्तविशेषणो भिक्षुः ‘स्पृष्टः' अभिद्रुतः 'पिपासया' अभिहितखरूपया 'दोगुंछी ति जुगुप्सी, सामर्थ्यादनाचारस्येति गम्यते, अत एव लब्धः-अवाप्तः संयमः-पञ्चाश्रवादिविरमणात्मको येन स तथा, पाठान्तरं वा 'लजसंजमेत्ति' लज्जा-प्रतीता संयमः-उक्तरूपः एताभ्यां स्वभ्यस्ततया सात्मीभावसमुपगताभ्यामनन्य इति स एव लज्जासंयमः, पठ्यते च 'लज्जासंजए'त्ति, तत्र लजया सम्यग्यतते-कृत्यं प्रत्यादृतो भवतीति लज्जासंयतः, सर्वधातूनां पचादिषु दर्शनात् , स एवंविधः किमित्याह-शीतं-शीतलं, खरूपस्थतोयो १ पृष्टो भणति-वृद्धोऽपि तिष्ठति, गता यावत् शुष्कं शरीरकं प्रेक्षन्ते, तैतिं-देवीभूयानुकम्पा कृताऽभविष्यत् इति । वृद्धेनाध्यासितः परीषहो न क्षुल्लकेन, अथवा क्षुल्लकेनापि अध्यासितः, न तस्यैवं भावोऽभूत्-यथाऽहं न लप्स्ये भिक्षा, पश्चात्स क्षुल्लकः साधुभिर्नीतः। Jain Educati o nal For Privale & Personal use only Postainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy