________________
उजेणी हत्थिमित्तो भोगपुरे हत्थिभूइखुड्डो अ। अडवीइ वेयणट्टो पाओवगओ य सादिवं ॥ ८९॥ ___ व्याख्या-उज्जयिनी हस्तिमित्रो भोगकटकपुरं हस्तिभूतिक्षुल्लकश्चाटव्यां वेदनातः पादपोपगतश्च सादिव्यं-देवसनिधानमिति गाथाक्षरार्थः॥ ८९॥ भावार्थो वृद्धसम्प्रदायादवसेयः, स चायम्-तेणं कालेणं तेणं समएणं उजेणीए. नगरीए हथिमित्तो नाम गाहावई, सो मतभजिओ, तस्स पुत्तो हत्थिभूइ नाम दारगो, सो तं गहाय पवइओ।ते | अन्नया कयाइ उजेणीओ भोगकडं पत्थिया, अडविमज्झे सो खंतो पाए खयकाए विद्धो, सो असमत्थो जातो, तेण साहुणो वुत्ता-बच्चह तुम्भेऽवि ताव नित्थरह कंतारं, अहं महया कटेण अभिभूतो, जइ ममं तुम्भे वहह तो भजिहिह, | अहं भत्तं पञ्चक्खामि, निबंधेण द्वितो एगपासे गिरिकंदराए भत्तं पञ्चकूखाउं । साधू पट्टिया, सो खुडतो भणति-अहंपि इच्छामि, सो तेहिं बला नीतो, जाहे दूरं गतो ताहे वीसंभेऊण पवइए नियत्तो, आगतो खंतस्स सगासं, खंत-४
१ तस्मिन् काले तस्मिन् समये उज्जयिन्यां नगर्या हस्तिमित्रो नाम गाथापतिः, स मृतभार्यः, तस्य पुत्रो हस्तिभूति म दारकः, स तं गृहीत्वा प्रत्रजितः । तौ अन्यदोजयिनीतो भोगकटं प्रस्थितौ, अटवीमध्ये स वृद्धः पादे कीलकेन विद्धः, सोऽसमर्थो जातः, तेन साधव 8 उक्ताः-व्रजत यूयमपि तावत् निस्तरत कान्तारम् , अहं महता कष्टेनाभिभूतो, यदि मां यूयं वहत तदा विनक्ष्यथ, अहं भक्तं प्रत्याख्यामि,
निर्बन्धेन स्थितः एकपार्श्वे गिरिकन्दरायां भक्तं प्रत्याख्याय । साधवः प्रस्थिताः, स क्षुल्लको भणति-अहमपीच्छामि ( सार्ध स्थातुं तेन ) स |तैर्बलान्नीतः, यदा दूरं गतस्तदा विश्रभ्य प्रबंजितान् निवृत्तः, आगतो वृद्धस्य ।।
उत्तराध्य.१५ Jain Educal
For Private & Personal use only