SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ परीपहा. ध्ययनम् उत्तराध्य. ज्ञायते वस्तुतत्त्वमनेनेति ज्ञानं-सामान्येन मत्यादि तदभावोऽज्ञानं २०-२१, दर्शन-सम्यग्दर्शनं तदेव क्रियादिवा दिना विचित्रमतश्रवणेऽपि सम्यक् परिषयमाणं-निश्चलचित्ततया धार्यमाणं परीषहो दर्शनपरीपहः, यद्वा दर्शनशब्देन बृहद्धृत्तिः दर्शनव्यामोहहेतुरैहिकामुष्मिकफलानुपलम्भादिरिह गृह्यते, ततः स एव परीषहो दर्शनपरीषहः २२॥ इत्थं नामतः ॥ ८३॥ परीपहानभिधाय तानेव खरूपतोऽभिधित्सुः संबन्धार्थमाह परीसहाणं पविभत्ती, कासवेण पवेइया । तं भे उदाहरिस्सामि, आणुपुत्विं सुणेह मे ॥१॥ (सूत्रम्) व्याख्या-'परीपहाणाम्' अनन्तरोक्तनाम्नां 'प्रविभक्तिः' प्रकर्षण-खरूपसम्मोहाभावलक्षणेन विभागः-पृथक्ता द्रकाश्यपेन' काश्यपगोत्रेण महावीरेणेतियावत् , 'प्रवेदिता' प्ररूपिता 'ता'मिति काश्यपप्ररूपिता परीषहप्रविभक्तिं 'भे' इति भवताम्'।'उदाहरिष्यामि' प्रतिपादयिष्यामि' 'आनुपूर्व्या क्रमेण शृणुत 'मे' मम प्रक्रमादुदाहरतः, शिष्यादरख्यापनार्थं च काश्यपेन प्रवेदितेति वचनमिति सूत्रार्थः ॥ १ ॥ इह चाशेषपरीपहाणां क्षुत्परीषह एव दुःसह इत्यादितस्तमाह| दिगिंछापरियावेण, तवस्सी भिक्खु थामवं । न छिंदे न छिंदावए, न पए न पयावए ॥२॥ (सूत्रम्) | व्याख्या-दिगिञ्छा-उक्तरूपा तया परितापः-सर्वाङ्गीणसन्तापो दिगिञ्छापरितापस्तेन, छिदादिक्रियापेक्षा हेतौ Jain Educati o nal For Privale & Personal use only www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy