________________
उत्तराध्य. 15) पंचेव आणुपुत्वी चरिया सिज्जा वहे व (य) रोगे य। तणफासजल्लमेव य इक्कारस वेयणीजंमि ॥७८॥ | परीपहाबृहद्वत्तिः
ध्ययनम् ६ व्याख्या-'पञ्चैव' पञ्चसंख्या एव, ते च प्रकारान्तरेणापि स्युरित्याह-'आनुपू॰' परिपाट्या, क्षुत्पिपासा-2
शीतोष्णदंशमशकाख्या इति भावः, चर्या शय्या वधश्च रोगश्च तणस्पर्शो जल एव च इत्यमी एकादश वेदनीयकर्म॥७६ ॥
ण्युदयवति परीषहा भवन्तीति शेष इति गाथार्थः ॥ ७८ ॥ सम्प्रति पुरुषसमंवतारमाहबावीसं बायरसंपराए चउदस य सुहमरागंमि। छउमत्थवीयराए चउदस इक्कारस जिणंमि ॥७९॥
व्याख्या-द्वाविंशतिः' द्वाविंशतिसङ्ख्याः प्रक्रमात्परीषहाः 'बादरसंपराये' बादरसम्परायनाम्नि गुणस्थाने, किमुक्तं भवति ?-बादरसम्परायं यावत्सर्वेऽपि परीषहाः सम्भवन्ति, 'चतुर्दश' चतुर्दशसङ्ख्याः , चः पूरणे, 'सूक्ष्मसंपराये' सूक्ष्मसम्परायनाम्नि गुणस्थाने, 'सप्ताना' चारित्रमोहनीयप्रतिबद्धानां दर्शनमोहनीयप्रतिबद्धस्य चैकस्य तत्रासम्भवादिति भावः, 'छद्मस्थवीतरागे' छमस्थवीतरागनाम्नि गुणस्थाने, 'चतुर्दश' उक्तरूपा एव, 'एकादश' एकादशसङ्ख्याः 'जिन' केवलिनि, वेदनीयप्रतिबद्धानां क्षुदादीनामेव तत्र भावादिति गाथार्थः॥ ७९ ॥ अधुना अध्यासनामाह
॥७६ ॥ एसणमणेसणीजं तिण्हं अग्गहणऽभोयण नयाणं।अहिआसण बोद्धवा फासुय सहुज्जुसुत्ताणं ॥८॥
CCCCCALCCAUGACAA%%
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org