________________
अध्ययनम्
उत्तराध्य. आयरियं कुवियं नच्चा, पत्तिएणं पसायए । विज्झविज्जा पंजलिउडे, वएजा न पुणोत्ति य॥४१॥(सूत्रम्) बृहद्धृत्तिः
___ व्याख्या-आचार्यम्' उक्तखरूपम् , उपलक्षणत्वादुपाध्यायादिकमपि 'कुपितम्' इति सकोपमनुशासनोदासीनताभिः,-'पुरिसजाएवि तहा विणीयविणयम्मि णत्थि अभिओगो। सेसंमि उ अभिओगो जणवयजाए जहा आसे ॥१॥' इत्यागमात् , कृतबहिष्कोपं वा दृष्टयप्रदानादिना 'ज्ञात्वा' अवगम्य 'पत्तिएणं'ति आर्षत्वात् प्रतीतिः प्रयोजनमस्येति प्रातीतिक-शपथादि, अपिशब्दस्य चेह लुप्तनिर्दिष्टत्वात् तेनापि प्रसादयेत् , इदमुक्तं भवति-गुरुकोपहेतुकमबोध्याशातनामुक्त्यभावादिकं विगणयन् यया तया गत्या तत्प्रसादनमेवोत्पादयेत्, सर्वमपि वा प्रतीत्युत्पादकं वचःप्रातीतिकं तेन प्रसादयेत्, यद्वा 'पत्तिएणं'ति प्रीत्या साम्नव, न भेददण्डाद्युपदर्शनेन, एतदेवाह'विध्यापयेत्' कथञ्चिदुदीरितकोपानलानप्युपशमयेत्, प्रकर्षण-अन्तःप्रीत्यात्मकेन कृतो-विहितोऽञ्जलि:-उभय
करमीलनात्मकोऽनेनेति प्रकृताञ्जलिः, प्राकृतत्वाच्च कृतशब्दस्य परनिपातः, प्रकृष्टं वा-भावान्विततयाऽअलिपुटमदास्येति प्राअलिपुटः, इत्थं कायिक मानसं च विध्यापनोपायमभिधाय वाचिकं वक्तुमाह-वदेत्' ब्रूयात् न पुनरिति, चशब्दो भिन्नक्रमः, वदेदित्यस्यानन्तरं द्रष्टव्यः, ततोऽयमर्थः-कथञ्चित् कृतकोपानपि गुरून विध्यापयन् वदेत् .
१ पुरुषजातेऽपि तथा विनीतविनये नास्त्यभियोगः। शेषे त्वभियोगो जनपदजाते यथाऽश्वे ॥१॥
ARKAR
Jain Education
onal
For Privale & Personal use only
nelibrary.org