________________
आवश्यक
निर्युक्तेरवचूर्णिः
॥ २८०
Jain Education Inter
महुपुग्गलरयाणं अद्धंगुलयं तु होइ संसयुं । गुलपुग्गलनवणीए अद्दामलयं तु संसट्टं ॥ १६२३ ॥
क्षीरेण मिश्रितः कुरो यदि लभ्यते, यदि च तस्य कुडङ्गस्य ओदनाच्चत्वार्यङ्गुलानि दुग्धं तदा निर्विकृतिकं कल्पते । पञ्चमं चारब्धं (य) विकृति, एवं दधिविकटयोरपि, फाणित [गुड ] तैलघृतानां मिश्रिते यद्यङ्गुलमुपरि ततः कल्पते, परतो न ।। १६२२ ।। मधुनः पुद्गलरसकस्यार्द्धाङ्गुलेन संसृष्टं स्यात् पिण्डगुडस्य पुद्गलस्य नवनीतस्य च आर्द्रामिलकमात्रं संसृष्टं, यदि बहून्येतत्प्रमाणानि कल्पन्ते, एकमपि वृद्धं ( एकस्मिन् वृहति ) न कल्पते ।। १६२३ ।। पारिष्ठापनिकाकार एकाशनैस्थानादिषु साधारणः इति विशेषेण तमाह
आयंबिलमणायंबिल चउथा बालबुड्डस हुअ सहू । अणहिंडिय हिंडियए पाहुणयनिमंतणावलिया १६२४
पारिष्ठापनिक [भोजने] योग्याः साधवो द्विषा - आचामलवन्तोऽना चाम्लत्रन्तश्च ते ( अनाचामलवन्तः ) एकासनएकस्थान चतुर्थषष्ठाष्टमनिर्विकृतिकृतः, दशमभक्तिका ( दशभक्ता) दीनां पारिष्ठापनिकं न कल्पते दातुं । एक आचामलक एकचतुर्थभक्तिकः कतरस्य दातव्यं ?, चतुर्थभक्तिकस्य, सोऽपि द्विधा - बालो वृद्धश्व, बालस्य दातव्यं, बालोऽपि द्विधा-सहोSसह, असहस्य दातव्यं, सोऽपि द्विधा - हिण्डितोऽहिण्डितश्च, हिण्डितस्य दातव्यं, सोऽपि द्विधा - वास्तव्यः प्राघूर्ण कश्च, प्राघूर्णकस्य दातव्यं, एवं चतुर्थ भक्तो बालोऽमहो हिण्डितः प्राघूर्णिकः पारिष्ठापनिक भोज्यते, तदभावे बालोऽसहो हिण्डितो वास्तव्यः, [तदभावे बालोऽमहोऽहिण्डमानः प्राघूर्णकः, तदभावे बालोऽसहोऽहिण्डमानो वास्तव्यः ], एवमेतैश्चतुर्भिः [पदैः]
For Private & Personal Use Only
६ प्रत्या
ख्याना
ध्ययनम्
आका
रार्थः ।
| २८० ॥
w.jainelibrary.org