SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरवचूर्णिः ॥ २८० Jain Education Inter महुपुग्गलरयाणं अद्धंगुलयं तु होइ संसयुं । गुलपुग्गलनवणीए अद्दामलयं तु संसट्टं ॥ १६२३ ॥ क्षीरेण मिश्रितः कुरो यदि लभ्यते, यदि च तस्य कुडङ्गस्य ओदनाच्चत्वार्यङ्गुलानि दुग्धं तदा निर्विकृतिकं कल्पते । पञ्चमं चारब्धं (य) विकृति, एवं दधिविकटयोरपि, फाणित [गुड ] तैलघृतानां मिश्रिते यद्यङ्गुलमुपरि ततः कल्पते, परतो न ।। १६२२ ।। मधुनः पुद्गलरसकस्यार्द्धाङ्गुलेन संसृष्टं स्यात् पिण्डगुडस्य पुद्गलस्य नवनीतस्य च आर्द्रामिलकमात्रं संसृष्टं, यदि बहून्येतत्प्रमाणानि कल्पन्ते, एकमपि वृद्धं ( एकस्मिन् वृहति ) न कल्पते ।। १६२३ ।। पारिष्ठापनिकाकार एकाशनैस्थानादिषु साधारणः इति विशेषेण तमाह आयंबिलमणायंबिल चउथा बालबुड्डस हुअ सहू । अणहिंडिय हिंडियए पाहुणयनिमंतणावलिया १६२४ पारिष्ठापनिक [भोजने] योग्याः साधवो द्विषा - आचामलवन्तोऽना चाम्लत्रन्तश्च ते ( अनाचामलवन्तः ) एकासनएकस्थान चतुर्थषष्ठाष्टमनिर्विकृतिकृतः, दशमभक्तिका ( दशभक्ता) दीनां पारिष्ठापनिकं न कल्पते दातुं । एक आचामलक एकचतुर्थभक्तिकः कतरस्य दातव्यं ?, चतुर्थभक्तिकस्य, सोऽपि द्विधा - बालो वृद्धश्व, बालस्य दातव्यं, बालोऽपि द्विधा-सहोSसह, असहस्य दातव्यं, सोऽपि द्विधा - हिण्डितोऽहिण्डितश्च, हिण्डितस्य दातव्यं, सोऽपि द्विधा - वास्तव्यः प्राघूर्ण कश्च, प्राघूर्णकस्य दातव्यं, एवं चतुर्थ भक्तो बालोऽमहो हिण्डितः प्राघूर्णिकः पारिष्ठापनिक भोज्यते, तदभावे बालोऽसहो हिण्डितो वास्तव्यः, [तदभावे बालोऽमहोऽहिण्डमानः प्राघूर्णकः, तदभावे बालोऽसहोऽहिण्डमानो वास्तव्यः ], एवमेतैश्चतुर्भिः [पदैः] For Private & Personal Use Only ६ प्रत्या ख्याना ध्ययनम् आका रार्थः । | २८० ॥ w.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy