SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः । ॥ २७९॥ ६ प्रत्याख्यानाध्ययनम् आकारार्थः। ख्याय प्राणातिपातो न क्रियते, एवमाचाम्लेऽपि प्रत्याख्याते तन्न क्रियते, एषा च्छलना, परिहारस्तु प्रत्याख्यानं भोजने तभिवृत्तौ च स्यात् , भोजने आपामाम्लं प्रतिय( म्लप्रायोग्या )दन्यत् तत् प्रत्याख्याति आयामाम्ले च वर्त्तते, तन्निवृत्ती चतुर्विधमप्याहार प्रत्याचक्षाणस्य, तेन एषा छलना निरथिका । पञ्च कुडङ्गा-एकेनाचाम्लं प्रत्याख्यातं, संखण्डयां पक्कानादि लब्ध्वा गुरूणां दर्शितं गुरुभिरूचे त्वयाचाम्लं प्रत्याख्यातं, स प्राह-मया चहूनि लौकिकशास्त्राणि परिमिलितानि तत्राचाम्लशब्दो नास्ति इति प्रथमः कुडङ्गः, अथवा वेदेषु चतुषु साङ्गोपाङ्गेषु नास्त्याचाम्लं इति द्वितीयः, अथवा समये चरकचीरिकभिवादीनां नास्ति, न जाने कुतोऽपि युष्माकमागतः, तृतीयः, अबानेन भणति-न जानामि कीदृशमाचारलं, अहं जाने घृतदध्यादिभिराीकृत्य भुज्यते तेन गृहीतं इति चतुर्थः, ग्लानकडाः पञ्चमः मणति-न शक्नोम्याचाम्लं कर्नु । शूलं मे आयातीत्यादि । निर्विकृतिकाधिकारशेषमाहपंचेव य खीराइं चत्तारि दहीणि सप्पि नवणीता। चत्तारिय तिल्लाइं दो वियडे फाणिए दुन्नि ॥१६२०॥ - महपुग्गलाई तिन्नि चलचलओगाहिमं तु जं पकं । एएसिं संसटुं वुच्छामि अहाणुपुत्रीए ॥ १६२१ ॥ इदं गाथाद्वयं विकृतिस्वरूपप्रतिपादकं मतार्थमेव ॥ १६२०-२१ ॥ गृहस्थसंसृष्टाकारो बहुवक्तव्य इति गाथाभ्यां तमाहखीरदहीवियडाणं चत्तारि उ अंगुलाई संसटुं । फाणियतिल्लघयाणं अंगुलमेगं तु संसटुं ॥ १६२२ ॥ २७९ ॥ Jain Education Intel For Private & Personel Use Only HDainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy