SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरव चूर्णिः । ॥ १६२ ॥ Jain Education Inte 6 अवा-अरहंताणं आसायणादि सज्झाए किंचि णाहीयं । जा कंठसमुद्दिट्ठा तेतीस सायणा एया ॥ १ ॥ अथवाऽयमन्यः प्रकारः, अर्हतामाशातना, आदिशब्दात्सिद्धादिपरिग्रहः यावत्स्वाध्याये किञ्चिन्नाधीतं, एताः कण्ठसमुद्दिष्टा: ' निगदसिद्धात्रयस्त्रिंशदाशातनाः, इति [ प्रति ] क्रमणसग्रहण्यवचूणिः ॥ ( प्रतिक्रमणसङ्ग्रहणी समाप्ता ) सदेवमयासुरस्त लोगस्स आसायणाए (सूत्रम् ) देवादीयं लोयं विवरीयं भणइ सत्तदीबुदही। तह कइ पयावईणं पयईपुरिसाण जोगो वा ॥ २९३ ॥ (भा.) उत्तरं सत्तसु परिमियसत्ता मोक्खो सुण्णत्तणं पयावइ य । केण कउत्तऽणवत्था पयडीए कहं पवित्तित्ति ? जमचेयणत्ति पुरिसत्थनिमित्तं किल पत्रत्तती साय । तीसे च्चिय अपवित्ती परोत्ति सव्वं चिय विरुद्धं ॥ २१५ ॥ असझाए सज्झाइयं ( सूत्रम् ) अस्वाध्यायिके स्वाध्यायिकं ( तं ), तत्किमिदमस्वाध्यायिकमित्यनेन प्रस्तावनायाता अस्वाध्यायिक नियुक्तिः - असज्झाइयनिज्जुत्ती वुच्छामी धीरपुरिसपण्णत्तं । जं नाऊण सुविहिया पत्रयणसारं उबलहंति ॥ १३३५॥ असम्झाइयं तु दुविहं आयसमुत्थं च परसमुत्थं च । जं तत्थ परसमुत्थं तं पंचविहं तु नायवं ॥ १३३६॥ For Private & Personal Use Only अस्वा ध्यायिक निर्युक्तिः नि०गा० १३३५ १३३६ ॥ १६२ ॥ www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy