________________
आवश्यक
निर्युक्तेरव
चूर्णिः ।
॥ १६२ ॥
Jain Education Inte
6
अवा-अरहंताणं आसायणादि सज्झाए किंचि णाहीयं । जा कंठसमुद्दिट्ठा तेतीस सायणा एया ॥ १ ॥ अथवाऽयमन्यः प्रकारः, अर्हतामाशातना, आदिशब्दात्सिद्धादिपरिग्रहः यावत्स्वाध्याये किञ्चिन्नाधीतं, एताः कण्ठसमुद्दिष्टा: ' निगदसिद्धात्रयस्त्रिंशदाशातनाः, इति [ प्रति ] क्रमणसग्रहण्यवचूणिः ॥ ( प्रतिक्रमणसङ्ग्रहणी समाप्ता )
सदेवमयासुरस्त लोगस्स आसायणाए (सूत्रम् )
देवादीयं लोयं विवरीयं भणइ सत्तदीबुदही। तह कइ पयावईणं पयईपुरिसाण जोगो वा ॥ २९३ ॥ (भा.) उत्तरं सत्तसु परिमियसत्ता मोक्खो सुण्णत्तणं पयावइ य । केण कउत्तऽणवत्था पयडीए कहं पवित्तित्ति ? जमचेयणत्ति पुरिसत्थनिमित्तं किल पत्रत्तती साय । तीसे च्चिय अपवित्ती परोत्ति सव्वं चिय विरुद्धं ॥ २१५ ॥
असझाए सज्झाइयं ( सूत्रम् )
अस्वाध्यायिके स्वाध्यायिकं ( तं ), तत्किमिदमस्वाध्यायिकमित्यनेन प्रस्तावनायाता अस्वाध्यायिक नियुक्तिः - असज्झाइयनिज्जुत्ती वुच्छामी धीरपुरिसपण्णत्तं । जं नाऊण सुविहिया पत्रयणसारं उबलहंति ॥ १३३५॥ असम्झाइयं तु दुविहं आयसमुत्थं च परसमुत्थं च । जं तत्थ परसमुत्थं तं पंचविहं तु नायवं ॥ १३३६॥
For Private & Personal Use Only
अस्वा ध्यायिक
निर्युक्तिः
नि०गा०
१३३५
१३३६
॥ १६२ ॥
www.jainelibrary.org