________________
आवश्यकनियुक्तेरव
चूर्णिः ।
संवरे
॥ १५३ ॥
जितौ जिनदेवेन, पश्चात्तत्सिद्धान्तपठनार्थ मायया तन्मले प्रवजितौ, पठन्तौ गोविन्दवत भावतः साधू जातौ ॥१३१८॥ योगसबहे बारवई धेयरणी धन्नंतरि भविय अभविए विजे। कहणा य पुच्छियंमि य गइनिइसे य संबोही ॥१३१९॥ अनुक
| म्पायां सो वानरजूहबई कंतारे सुविहियाणुकंपाए । भासुरवरबोंदिधरो देवो वेमाणिओ जाओ ॥ १३२० ॥ यथा सामायिकनियुक्तौ ॥ १३१९-१३२०॥
आत्मदोषोवाणारसीय कोट्टे पासे गोवालभद्दसेणे य । नंदसिरी पउमसिरी रायगिहे सेणिए वीरो ॥ १३२१॥
| पसंहारेच राजगृहे श्रेणिकः श्रीवीरमपृच्छत् या देवी नाट्यविधिमुपदर्य गता का एषा १, स्वाम्याह-वाराणस्यां भद्रसेनः श्रेष्ठी, IA दृष्टान्ताः भार्या नन्दा, तत्पुत्री नन्दश्रीः, वरवर्जिता, तत्र कोष्ठकचैत्ये श्रीपार्श्वः समवसृतः, नन्दश्रीः प्रव्रजिता गोपालिकामहत्तरान्ते ||
निगा० पूर्वमुग्रविहारेण विहृत्य पश्चादवसन्ना जाता, हस्तपादादिशौचं कुर्वाणा निषिद्धा पृथगुपाश्रये स्थिताऽनालोच्य मृत्वा
१३१२. हिमवति पद्माइदे श्रीर्जाता देवगणिका, एतया संवरो न कृतः ।। १३२१ ॥
१३२२ बारवइ अरहमित्ते अणुधरी चेव तहय जिणदेवो। रोगस्स य उप्पत्ती पडिसेह अत्तसंहारो॥१३२२॥
द्वारवत्यामर्हन्मित्रः श्रेष्ठी, अनुरी प्रिया, जिनदेवः पुत्रः, सर्वे श्राद्धाः, जिनदेवस्य रोगोत्पत्तिः, वैद्यैर्मासं गृहाणेत्युक्तः स्वजननिर्बन्धे स चिन्तयति स्म गृहीते द्विगुणो बन्ध इत्यात्मदोषोपसंहारश्चक्रे, सर्व सावा प्रत्याख्यातवान् कम्भेक्षयात्प्रगुणा, प्रव्रज्यां कृत्वा शुभाध्यवसायात्सिद्धः ॥ १३२२ ॥
For Private Personal Use Only
www.jainelibrary.org
Jain Education