SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सप्त चर्णि गुणाः आवश्यक दस उद्देसणकाला दसाण कप्पस्स होंति छच्चैव । दस चेव बबहारस्स व होति सवेवि छबीसं ॥१॥ नियुक्तेरवबयछक्कमिदियाणं च निग्गहो भावकरणसच्चं च । खमयाविरागयाविय मणमाईणं निरोहो य ॥१॥ विंशतिः कायाण छक्क जोगाण जुत्तया वेयणाऽहियासणया । तह मारणतियऽहियासणा य एएऽणगारगुणा ॥ २॥ अणगारव्रतषट्कं, इन्द्रियाणां च निग्रहः, भावसत्य-भावलिङ्ग [ अन्तः शुद्धिः, करणसत्यं-बाह्यं प्रत्युपेक्षणादि, क्षमा-क्रोध॥१३६॥ निग्रहः, मनोवाकायानामकुशलानामकरणं कुशलानामपि(म)निरोधश्च ॥ १॥ कायानां पृथिव्यादीनां षट्कं सम्यगनुपालन- || एकोनविषयतयाऽनगारगुणाः, संयमयोगयुक्तता, वेदना-शीतादिलक्षणा तदभिसहना च, तथा मारणान्तिकाभिसहना च |त्रिंशत्पापकल्याण मित्रबुद्ध्या मारणान्तिकोपसर्गसहनमेतेऽनगारगुणाः ॥ २॥ श्रुतानि च। सस्थपरिण्णा लोगो विजओ य सीओसणिज समत्तं । आवंति धुवविमोहो उवहाणसुय महापरिण्णा य ॥ १ ॥ पिंडेसेंणसिज्जि" रियो भासजाया य स्थपाएंसा । उग्गहँपडिमा सत्तेक्वतयं भावेणविमुत्तीओ ॥ २ ॥ उपायमणुपौयं आरूणा तिविहमो णिसीहं तु । इय अट्ठावीसविहो आयारपकप्पणामोऽयं ॥ ३ ॥ अट्ठनिमित्तंगाई दिव्वुप्पायतैलिक्खभोमं च । अंग्रेसरलक्खणवणं च तिविहं पुणोक्ककं ॥ १ ॥ सुत्तं विची" तह वत्तियं च पावसुय अउणतीसविहं । गंधवनवेत्थु आउं धणुवेयेसंजुतं ॥ २ ॥ पापोपादानं श्रुतं पापश्रुतं, अष्ट निमित्ताङ्गानि दिव्यं-व्यन्तराद्यदृट्टहासादिविषय, उत्पातं-सहजरुधिरवृष्ट्यादिविषयं, N] अन्तरिक्षं-ग्रहभेदादिविषयं, भौम भूकम्पादिविषयं, अङ्ग-अङ्गविषयं, व्यञ्जनं मषादि तद् विषयं, लक्षणं-करचरणरेखादि । १३६ ॥ Jan Education inte For Private Personel Use Only
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy