________________
सप्त
चर्णि
गुणाः
आवश्यक
दस उद्देसणकाला दसाण कप्पस्स होंति छच्चैव । दस चेव बबहारस्स व होति सवेवि छबीसं ॥१॥ नियुक्तेरवबयछक्कमिदियाणं च निग्गहो भावकरणसच्चं च । खमयाविरागयाविय मणमाईणं निरोहो य ॥१॥
विंशतिः कायाण छक्क जोगाण जुत्तया वेयणाऽहियासणया । तह मारणतियऽहियासणा य एएऽणगारगुणा ॥ २॥
अणगारव्रतषट्कं, इन्द्रियाणां च निग्रहः, भावसत्य-भावलिङ्ग [ अन्तः शुद्धिः, करणसत्यं-बाह्यं प्रत्युपेक्षणादि, क्षमा-क्रोध॥१३६॥
निग्रहः, मनोवाकायानामकुशलानामकरणं कुशलानामपि(म)निरोधश्च ॥ १॥ कायानां पृथिव्यादीनां षट्कं सम्यगनुपालन- || एकोनविषयतयाऽनगारगुणाः, संयमयोगयुक्तता, वेदना-शीतादिलक्षणा तदभिसहना च, तथा मारणान्तिकाभिसहना च
|त्रिंशत्पापकल्याण मित्रबुद्ध्या मारणान्तिकोपसर्गसहनमेतेऽनगारगुणाः ॥ २॥
श्रुतानि च। सस्थपरिण्णा लोगो विजओ य सीओसणिज समत्तं । आवंति धुवविमोहो उवहाणसुय महापरिण्णा य ॥ १ ॥ पिंडेसेंणसिज्जि" रियो भासजाया य स्थपाएंसा । उग्गहँपडिमा सत्तेक्वतयं भावेणविमुत्तीओ ॥ २ ॥ उपायमणुपौयं आरूणा तिविहमो णिसीहं तु । इय अट्ठावीसविहो आयारपकप्पणामोऽयं ॥ ३ ॥ अट्ठनिमित्तंगाई दिव्वुप्पायतैलिक्खभोमं च । अंग्रेसरलक्खणवणं च तिविहं पुणोक्ककं ॥ १ ॥
सुत्तं विची" तह वत्तियं च पावसुय अउणतीसविहं । गंधवनवेत्थु आउं धणुवेयेसंजुतं ॥ २ ॥
पापोपादानं श्रुतं पापश्रुतं, अष्ट निमित्ताङ्गानि दिव्यं-व्यन्तराद्यदृट्टहासादिविषय, उत्पातं-सहजरुधिरवृष्ट्यादिविषयं, N] अन्तरिक्षं-ग्रहभेदादिविषयं, भौम भूकम्पादिविषयं, अङ्ग-अङ्गविषयं, व्यञ्जनं मषादि तद् विषयं, लक्षणं-करचरणरेखादि । १३६ ॥
Jan Education inte
For Private
Personel Use Only