SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ आवश्यक-IN नियुक्तेरव चूर्णिः । ॥१२१ सप्त भवस्थानानि| अष्ट मदस्थानानि चर्यस्था इहपरलोयादाणमकम्हाआजीवमरणमसिलोए । जाईकुलबलरूवे तवईसरीए सुए लाहे ॥१॥ इहपरलोकभयं, तत्र मनुष्यादेः सजातीयादन्यस्मान्मनुष्यादेरेव सकाशाद् भपमिहलोकभयं, विजातीयात्तिर्यग्दे- वादेः सकाशाद्वयं परलोकभयं, आदान-धनं तदर्थ चौरादिभ्यो यद्भयं तदादानभयं, अकस्मादेव बाह्यनिमित्तानपेक्ष्य(क्षं) राध्यादौ भयमकस्माद्यं, आजीविकामयं निर्द्धनः कथं दुर्मिक्षादावात्मानं धारयिष्यामीति, मरणाझ्यं मरण भयं, 'असिलोग 'त्ति अश्लाघामयं एवं क्रियमाणे, महदपयशः इति तद्भयान प्रवर्तते । कश्चिद्राजादिः प्रबजितो जातिमदं करोति, एवं कुलबलरूपतपऐश्वर्यश्रुतलामेचपि योज्यं ॥१॥ विसहिकहनिसिजिदिये कुईतेरपुरकीलियपणीएँ । अइमायाहारविभूषणा य नव बंभचेरैगुत्तीओ ॥१॥ ब्रह्मचारिणा तद्गुप्त्यनुपालनपरेण न स्त्रीपशुपण्डकसंसक्ता वसतिरासेवितव्या, न स्त्रीणामेकाकिनां कथा कथनीया, उस्थितानामन्तहूर्त तदासने नोपवेष्टव्यं, नस्त्रीणामिन्द्रियाण्यालोकनीयानि, न स्त्रीणां कुद्यान्तरिताना मोहसंसक्तानां कणितध्वनिः श्रोतव्यः, न पूर्वक्रीडितानुस्मरणं कार्य, न प्रणीतं स्निग्धं भोक्तव्यं, नातिमात्राहारोपभोगः कार्यः, न विभूषणा कार्या।। खंती य मद्दवज्जव मुत्ती तवसंजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च बंभं च जइधम्मो ॥१॥ क्षान्तिमाईवार्जवमुक्तयः क्रोधादिपरित्यागाः, तपो द्वादशविधं, संयमश्च विरतिलक्षणः, सत्यं प्रतीतं, शौचं संयम प्रति | निरुपलेपता, आकिश्चन्य कञ्चनादिरहितता, ब्रह्म च ब्रह्मचर्य । अन्ये स्वेवं पठन्ति- खंती मुत्ती अजब मद्दव तह लायवे नवे चेव । संयम चिआगऽकिंचण बोधे बंभचेरे अ॥१॥' अत्र लाघवं अप्रतिबद्धता, त्यागा-संयतेभ्यो वस्त्रादिदानं ॥२॥ नानि दशविधश्रमणधर्मः। ॥ १२१ ॥ Jan Education Intemanona For Private Personel Use Only www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy