________________
त्रिपष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व सप्तमः
सर्गः श्रीसनत्कुमारचकिचरितम् ।
॥४४६॥
ध्रियमाणस्थगिकोऽन्यैः कथ्यमानपथोऽपरैः । दर्यमानविनोदोऽन्यैस्स्तूयमानगुणोऽपरैः ॥ ३०५ ॥ कैरपि द्विरदारूढेरश्वारूढैश्च कैश्चन । कैश्चिच्च स्यन्दनारूढैः खे कैश्चित पादचारिभिः ॥ ३०६॥... सकलत्रः समित्रश्वामित्रशैलमहाशनिः । सनत्कुमारः संप्राप नगरं हस्तिनापुरम् ॥ ३०७॥
॥पइभिः कुलकम् ॥ पितरौ तत्र दुःखातौं पौराँश्च निजदर्शनात् । स समानन्दयद् ग्रीष्मतापार्तानिव वारिदः ॥ ३०८॥ सनत्कुमारं वे राज्येऽश्वसेननृपतिन्यंधात् । महेन्द्रसिंह तत्सेनाधिपत्ये प्रीतमानसः ॥ ३०९॥ श्रीधर्मतीर्थकृत्तीथे स्थविराणामथान्तिके । परिव्रज्या समादाय राजा स्वार्थमसाधयत् ॥ ३१०॥ राज्यं सनत्कुमारस्य परिपालयतः सतः। महारतान्यजायन्त चक्रादीनि चतुर्दश ॥ ३११॥ ततः स साधयामास चक्रमार्गानुगः स्वयम् । षट्खण्डं भरतक्षेत्रं नैसर्पाद्यान् निधीनपि ॥ ३१२ ॥ देशभिर्वर्षसहस्रैः साधयित्वा स भारतम् । प्राविशद रनभूतेन हस्तिना हस्तिनापुरम् ।। ३१३॥ प्रविशन्तं महात्मानमवधिज्ञानतोऽथ तम् । वीक्षाश्चक्रे सहस्राक्षः साक्षात् स्वमिव सौहृदात् ॥३१४॥ सौधर्मेन्द्रः पूर्वजन्मन्यसौ मे तेन बान्धवः । इति स्नेहवशाच्छकः कुबेरमिदमादिशत् ॥ ३१५ ॥ अयं चिरश्चक्री कुरुवंशाब्धिचन्द्रमाः । राज्ञोऽश्वसेनस सुतो महात्मा बन्धुवन्मम ॥ ३१६॥ सनत्कुमारः पखण्डं साधयित्वाऽद्य भारतम् । खपुरं प्रविशत्येषोऽभिषेकोऽस्य विधीयताम् ॥ ३१७ ॥
स्थगी ताम्बूलकरकः । * नास्त्येतत् पदद्वयं 'संवृ. का.'त्येतयोरादर्शयोः कृत्वा वर्षसहस्रणकातपत्रं सभा संवृ. का.॥ प्रावि संवृ. ॥ २ भूतपूर्वः शाकः शकचरः। “भूतपूर्वे चरद" इति सूत्रसंसिद्धः। ६°क्रवर मु.॥
DONLOADCAMELOCACADERLOCALOR
॥४४६॥
Jain Education Inte
For Private & Personal use only
www.jainelibrary.org,