SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ त्रिपष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थ पर्व सप्तमः सर्गः श्रीसनत्कुमारचकिचरितम् । ॥४४६॥ ध्रियमाणस्थगिकोऽन्यैः कथ्यमानपथोऽपरैः । दर्यमानविनोदोऽन्यैस्स्तूयमानगुणोऽपरैः ॥ ३०५ ॥ कैरपि द्विरदारूढेरश्वारूढैश्च कैश्चन । कैश्चिच्च स्यन्दनारूढैः खे कैश्चित पादचारिभिः ॥ ३०६॥... सकलत्रः समित्रश्वामित्रशैलमहाशनिः । सनत्कुमारः संप्राप नगरं हस्तिनापुरम् ॥ ३०७॥ ॥पइभिः कुलकम् ॥ पितरौ तत्र दुःखातौं पौराँश्च निजदर्शनात् । स समानन्दयद् ग्रीष्मतापार्तानिव वारिदः ॥ ३०८॥ सनत्कुमारं वे राज्येऽश्वसेननृपतिन्यंधात् । महेन्द्रसिंह तत्सेनाधिपत्ये प्रीतमानसः ॥ ३०९॥ श्रीधर्मतीर्थकृत्तीथे स्थविराणामथान्तिके । परिव्रज्या समादाय राजा स्वार्थमसाधयत् ॥ ३१०॥ राज्यं सनत्कुमारस्य परिपालयतः सतः। महारतान्यजायन्त चक्रादीनि चतुर्दश ॥ ३११॥ ततः स साधयामास चक्रमार्गानुगः स्वयम् । षट्खण्डं भरतक्षेत्रं नैसर्पाद्यान् निधीनपि ॥ ३१२ ॥ देशभिर्वर्षसहस्रैः साधयित्वा स भारतम् । प्राविशद रनभूतेन हस्तिना हस्तिनापुरम् ।। ३१३॥ प्रविशन्तं महात्मानमवधिज्ञानतोऽथ तम् । वीक्षाश्चक्रे सहस्राक्षः साक्षात् स्वमिव सौहृदात् ॥३१४॥ सौधर्मेन्द्रः पूर्वजन्मन्यसौ मे तेन बान्धवः । इति स्नेहवशाच्छकः कुबेरमिदमादिशत् ॥ ३१५ ॥ अयं चिरश्चक्री कुरुवंशाब्धिचन्द्रमाः । राज्ञोऽश्वसेनस सुतो महात्मा बन्धुवन्मम ॥ ३१६॥ सनत्कुमारः पखण्डं साधयित्वाऽद्य भारतम् । खपुरं प्रविशत्येषोऽभिषेकोऽस्य विधीयताम् ॥ ३१७ ॥ स्थगी ताम्बूलकरकः । * नास्त्येतत् पदद्वयं 'संवृ. का.'त्येतयोरादर्शयोः कृत्वा वर्षसहस्रणकातपत्रं सभा संवृ. का.॥ प्रावि संवृ. ॥ २ भूतपूर्वः शाकः शकचरः। “भूतपूर्वे चरद" इति सूत्रसंसिद्धः। ६°क्रवर मु.॥ DONLOADCAMELOCACADERLOCALOR ॥४४६॥ Jain Education Inte For Private & Personal use only www.jainelibrary.org,
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy