SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ खनामश्रवणात् केयं ममेत्याशङ्कितोऽथ सः। पुरोभूयेत्यभाषिष्ट प्रत्यक्षेवेष्टदेवता ॥ २३७ ॥ भद्रे! सनत्कुमारः काकासि त्वं किमिहागता किंवा ते व्यसनं येन तं स्मरन्तीति रोदिपि ॥ २३८॥ इत्युक्ता तेन सा बाला बलादाह्लादमीयुषी । पीयूषमित्र वर्षन्ती गिरा मधुरयावदत् ॥ २३९ ॥ साकेतपुरनाथस्य सुराष्ट्रस्य महीपतेः। देव्याश्च चन्द्रयशसः सुनन्दा नाम पुथ्यहम् ॥ २४॥ कुरुवंशनभोभानोरश्वसेनस्य भूपतेः । सूनुः सनत्कुमारस्तु रूपन्यकृतमन्मथः ॥ २४१॥ स मनोरथमात्रेण भर्ता मम महाभुजः । तसै पितृभ्यां दत्ताऽस्मि यस्माद्दकपूर्वकम् ।। २४२ ॥ ततोऽकृतविवाहां मामेको विद्याधरात्मजः । स्वकुट्टिमादिहानैषीत् परस्वमिव तस्करः ।। २४३॥ इमं विकृत्य प्रासादं मामत्रैव विमुच्य च । कापि विद्याधरः सोऽगान जाने किं भविष्यति ? ॥२४४॥ अवोचदार्यपुत्रोऽपि मा भैषीः कातरेक्षणे । सनत्कुमारः सोऽस्म्येष कौरव्यो यं सरस्थलम् ॥ २४५ ॥ प्रत्यभाषिष्ट साऽप्येवं चिराद् दृष्टिपथेऽद्य मे । देव! देवेन सुखममिव दिल्यासि दर्शितः ॥ २४६ ॥ एवं तयोरालपतोरागात् क्रोधारुणेक्षणः । विद्याधरो वज्रवेगाभिधानोऽशनिवेगसूः ॥ २४७॥ उत्पाट्योल्लालयामास स विद्याधरदारकः । आर्यपुत्रं समुत्पातिखेचरभ्रमदायिनम् ।। २४८॥ हा नाथ नाथ! दैवेन निहताऽसीति भाषिणी । मूर्च्छया सा महीपृष्ठे शीर्णपर्णमिवापतत् ।। २४९ ॥ क्रुद्धः सन्नार्यपुत्रोऽपि मुट्या मशकमुष्टिवत् । वज्रौजसा वज्रवेगमवधीत् तं दुराशयम् ॥ २५०॥ अक्षताङ्गस्तदभ्यर्णमार्यपुत्र: समाययौ । नेत्रनीलोत्पलानन्दं जनयंश्चन्द्रमा इव ॥ २५१॥ १ संकल्पपूर्वकम् । २ परधनम् । * उवाच राजपु संवृ.॥ ३ अधीरेक्षणे। ४ अतिशयेन । Jain Education intelle For Private & Personal use only www.jainelibrary.org,
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy