________________
दण्डेन दण्डभृदिव दोर्दण्डेन निहत्य तम् । चक्रे सखा ते कणशः सोऽमरत्वात् तुं नामृत ॥ २१२॥ ततो विरसमारट्य मुमूर्षन्निव सूकरः । असिताक्षः पलायिष्ट वायवीयेन रंहसा ॥२१३ ॥ रणकौतुकवीक्षिण्यः सुरविद्याधराङ्गनाः । त्वन्मित्रे ववृषुः पुष्पाण्यतुश्रिय इव खयम् ॥ २१४ ॥ अपराहे ततोऽचालीन्मानसाद् धीरमानसः। आर्यपुत्रो ययौ बाह्यां भुवं मत्त इव द्विपः ।। २१५॥ नन्दनात् तत्र चायाता असौ खेचरकन्यकाः । ईक्षाञ्चके रूपवतीः सैरजीवातुसन्निभाः॥२१६ ॥ संखा ते ताभिरप्यैक्षि हावभावमनोहरम् । स्वयंवरस्रज इव क्षिपतीभिर्दशोऽलसाः॥ २१७ ॥ आविश्चिकीर्षः सद्भावमार्यपुत्र उपेत्य ताः । सुधामधुरया वाचा प्रोवाचार्यो वचखिनाम् ॥ २१८॥ यूयं महात्मनः कस्य पुत्र्यः कुलविभूषणम् । युष्माभिर्भूषितं चेदमरण्यं केन हेतुना ॥ २१९॥ ता अप्य चमहाभाग! विद्याधरमहीपतेः । श्रीमतो भानुवेगस्य वयमष्टापि कन्यकाः॥ २२०॥ इतश्चानतिरेऽस्ति तातस्य नगरी वरा । तामलङ्कुरु विश्रान्त्या राजहंस इवाजिनीम् ॥ २२१ ॥ इत्युक्तः श्रयात ताभिः सखा ते तत्पुरीमगात् । सान्ध्यं विधि कर्तुमिवाम्भोधौ भानुर्ममजच ॥२२२॥
वरचिन्ताशल्यभृतो विशल्य करणौषधिः । ताभिः सखा ते स्वपितुरन्तिकेऽनायि सोविदः ॥ २२३ ॥ । दण्डधारी वरुणो वा यमः। * के कुमारः क संवृ. ॥ तु नोऽमृत ॥ का.॥ २ वायुसरशेन । नाः। कुमारे व संवृ. ॥वाल्यां भु° मु.॥"ता सविद्याधरकन्य संबृ. ॥ ३ कामदेवजीवन तुल्याः । * कुमारस्तामि संवृ.॥ ४ कमलिनीम् । ५ विनयात्। 'भि कुमारस्तत्पु संवृ.॥ + भिः कुमार ख° संवृ.॥ ६ अन्तःपुरचारिभिः नपुंसकनरः।
EXCAKACIRCRAKACANCE
Jan Education in
For Private & Personal use only
www.jainelibrary.org