________________
S
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये ॥३४८॥
ORGANG
चतुर्थ पर्व प्रथमः सर्गः श्रेयांसजिनचरितम् ।
EOSTOGOSTOCHOREOGRA****
श्रीश्रेयांसजिनादिद्वाविंशतिशलाकापुरुषचरितप्रतिबद्धं
च तु थे पवें।
प्रथमः सर्गः। श्रीश्रेयांसजिनादिचरितम् ।
eteccccco श्रीश्रेयांसप्रभोः पादाः श्रेयो विश्राणयन्तु वः । निःश्रेयसपथालोकदीपायितनखांशवः ॥१॥ श्रीश्रेयांसजिनेन्द्रस्य पवित्रितजगत्रयम् । लैवित्रं कर्मवल्लीनां चरित्रमिदमुच्यते ॥२॥ पुष्करवरद्वीपार्धे प्राग्विदेहेषु सुन्दरे । विजये कच्छसझेऽस्ति नाम्ना क्षेमेति पूर्वरा ॥३॥ महीभृन्मौलिमुकुटघृष्टाङ्ग्रिनलिनद्वयः । राजा नलिनगुल्मोऽभृद् गुणैरमलिनः सदा ॥४॥ स स्वामी मत्रिणो मन्त्रबलाकृष्टरिपुश्रियः । सुरराष्ट्रोपमं राष्ट्र सर्वारिष्टविवर्जितम् ॥ ५॥ दुर्गाणि जितवैतादयविद्याधरपुराणि तु । कोशांश्च श्रीदसर्वस्वाधरीकारपरायणान् ॥६॥ बलं हस्त्यश्व-पादात-रथच्छादितभूतलम् । असुहृदृदयक्षेत्रकर्षकान् सुहृदोऽपि च ॥७॥ राज्यस्य विकलाङ्गत्वं मा भूदिति धिया व्यधात् । जगदेकमहाबाहुबाहुँदन्तेयविक्रमः॥८॥
चतुर्भिः कलापकम् ॥ वपु-यौवन-लक्ष्मीणां साराणामप्यसारताम् । सोऽमन्यत महाप्राज्ञो विवेकामलमानसः॥९॥
विश्राणयन्तु-यच्छन्तु । २ दीपायिताः-दीपसमानाः। ३ लवित्रम्-छेदकम् । ४ बाहुदन्तेयः-इन्द्रः।
| श्रेयांसजिन
पूर्वभवसम्बन्धः
ACARRORSA
॥३४८॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org.