SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ S त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये ॥३४८॥ ORGANG चतुर्थ पर्व प्रथमः सर्गः श्रेयांसजिनचरितम् । EOSTOGOSTOCHOREOGRA**** श्रीश्रेयांसजिनादिद्वाविंशतिशलाकापुरुषचरितप्रतिबद्धं च तु थे पवें। प्रथमः सर्गः। श्रीश्रेयांसजिनादिचरितम् । eteccccco श्रीश्रेयांसप्रभोः पादाः श्रेयो विश्राणयन्तु वः । निःश्रेयसपथालोकदीपायितनखांशवः ॥१॥ श्रीश्रेयांसजिनेन्द्रस्य पवित्रितजगत्रयम् । लैवित्रं कर्मवल्लीनां चरित्रमिदमुच्यते ॥२॥ पुष्करवरद्वीपार्धे प्राग्विदेहेषु सुन्दरे । विजये कच्छसझेऽस्ति नाम्ना क्षेमेति पूर्वरा ॥३॥ महीभृन्मौलिमुकुटघृष्टाङ्ग्रिनलिनद्वयः । राजा नलिनगुल्मोऽभृद् गुणैरमलिनः सदा ॥४॥ स स्वामी मत्रिणो मन्त्रबलाकृष्टरिपुश्रियः । सुरराष्ट्रोपमं राष्ट्र सर्वारिष्टविवर्जितम् ॥ ५॥ दुर्गाणि जितवैतादयविद्याधरपुराणि तु । कोशांश्च श्रीदसर्वस्वाधरीकारपरायणान् ॥६॥ बलं हस्त्यश्व-पादात-रथच्छादितभूतलम् । असुहृदृदयक्षेत्रकर्षकान् सुहृदोऽपि च ॥७॥ राज्यस्य विकलाङ्गत्वं मा भूदिति धिया व्यधात् । जगदेकमहाबाहुबाहुँदन्तेयविक्रमः॥८॥ चतुर्भिः कलापकम् ॥ वपु-यौवन-लक्ष्मीणां साराणामप्यसारताम् । सोऽमन्यत महाप्राज्ञो विवेकामलमानसः॥९॥ विश्राणयन्तु-यच्छन्तु । २ दीपायिताः-दीपसमानाः। ३ लवित्रम्-छेदकम् । ४ बाहुदन्तेयः-इन्द्रः। | श्रेयांसजिन पूर्वभवसम्बन्धः ACARRORSA ॥३४८॥ Jain Education in For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy