________________
त्रिषष्टिशलाका
तृतीयं पर्व प्रथमः
श्रीसम्भवजिनादिशीतलजिनपर्यन्तजिनाष्टकचरितप्रतिबद्धं
तृ ती यं पर्व।
प्रथमः सर्गः। श्रीसम्भवजिनचरित्रम् ।
सर्गः
पुरुषचरिते
महाकाव्ये ॥२८५॥
सम्भवजिनचरितम् ।
सम्भवजिनदापूर्वभवचरितम्
त्रैलोक्यप्रभवे पुण्यसम्भवाय भवच्छिदे । श्रीसम्भवजिनेन्द्राय मनोभवभिदे नमः॥१॥ धात्रीपवित्रीकरणं लैवित्रं कर्मवीरुधाम । चरित्रमथ वक्ष्यामि श्रीसम्भवजिनेशितुः॥२॥
धातकीखण्डद्वीपस्य क्षेत्र ऐरावताभिधे । पुरी क्षेमपुरी नामा क्षेमधामाऽस्ति विश्रुता ॥३॥ तस्यामासीत समायात इवोव्यां मेघवाहनः । महीपतिविपुलधीर्नाम्ना विपुलवाहनः॥४॥ आरामिक इवाऽऽराममविराममसौ प्रजाः । विधिवत् पालयामास च्छिन्दन् शल्यानि सर्वतः ॥५॥ प्रीणयन्ती जनपदान् परितः पथिकानिव । नीतिकल्लोलिनी तस्य प्रससार निरन्तरम् ॥६॥ अपराधं परस्येव स्वस्यापि न्यायतत्परः । असह्यशासनधरः स न सेहे मनागपि ॥ ७॥ उपायं प्रायुत तुर्य दोषमानेन दोषिषु । सोऽगदं गदमानेनाऽऽतुरेष्विव चिकित्सकः॥८॥
मदनविनाशकाय । २ पृथ्वी । ३ छेदकम् । ४ कर्मलतानाम् । * °मकरी ना संवृ०॥ ५ प्रसिद्धा। ६ इन्द्रः। ७ दुःखानि । 1८ नदी। ९ उग्राज्ञाकारकः। १० तुर्य उपायो दण्डः। ११ अपराधानुसारेण । १२ यथा वैद्यः रोगिषु रोगानुसारेण औषधं प्रयुके।
॥२८५॥
Jain Education Inte
l
For Private & Personal use only
www.jainelibrary.org.