________________
॥। ११ ॥
Jain Education Inter
श्रीजैन-आत्मानन्द-शताब्दि -ग्रन्थमाला
मुद्रितग्रन्थाः
"
१ श्रीवीतराग - महादेवस्तोत्रम् - कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतम् x२ प्राकृतव्याकरणम् – (अष्टमाध्यायसूत्रपाठो धातुपाठसहितश्च ) *३ श्रीवीतराग - महादेवस्तोत्रम् - ( गूर्जरभाषया सहितम् ) ४ न्यायाम्भोनिधि- जैनाचार्य श्रीविजयानन्दसूरीश्वर ( प्रसिद्धनामधेय श्री आत्मारामजी )स्य जीवनचरितम् (गूर्जर गिरायाम् )
39
५ नवस्मरणादिस्तोत्र सन्दोहः
६ चारित्र पूजादित्रयीसङ्ग्रहः - आचार्य श्रीविजयवल्लभ सूरिरचितः *७ त्रिषष्टिशलाका पुरुष चरितमहाकाव्यम् - प्रथमं पर्व, कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतम् प्रताकार रु. ६, बुकाकार रु. ६ ८ त्रिषष्टिशलाका पुरुषचरितमहाकाव्यम् - बीजुं, त्रीजुं, चोथुं पर्व श्री कलिकाल सर्वज्ञ श्री हेमचन्द्राचार्य प्रणितम् प्रताकारे रु. १०, बुकाकारे रु. ८
* आ निशानीवाळा प्रन्थो मळता नथी.
For Private & Personal Use Only
मूल्यम्
01210
-8-0
० – ८.
०-८
६०-०
१००० पोस्टेज अलग. )
www.jainelibrary.org.