________________
त्रिषष्टिशलाकापुरुषचरिते
॥२३७॥
वार्येव कुञ्जरवरो, देवायुःकर्म वध्यते । देवताः सनिधीयन्ते, मत्रेणेव महौजसा ॥ ८५६ ॥
द्वितीयं पर्व अथवा सर्वमप्येतत्, सम्यक्त्वफलमल्पकम् । महाफलं सिद्धिरपि, तीर्थकृत्त्वं च जायते ॥८५७॥ | तृतीय
श्रुत्वेति मुदितो विप्रः, प्रणम्योचे कृताञ्जलिः । भगवन्नेवमेवेदं, न सर्वज्ञगिरोऽन्यथा ॥ ८५८॥ सर्गः इत्युक्त्वा तेत्र तूष्णीके, स्थिते गणधराग्रणीः । जानन्नपि जनज्ञानकृतेऽपृच्छज्जगद्गुरुम् ॥ ८५९ ॥
अजितकिमनेन प्रभो ! पृष्टं ?, प्रभुणा कथितं च किम् ? । सङ्केतवार्तासदृशमिदं बोधय नः स्फुटम् ॥ ८६०॥४॥ सगरयो
आचख्यौ प्रभुरप्यस्याः, पुर्या अनतिदूरतः । अग्रहारो महानस्ति, शालिग्रामाभिधानकः ॥८६१॥ चरितम् । तत्र दामोदरो नाम, वसति ब्राह्मणाग्रणीः । सधर्मचारिणी चास्ति, तस्य सोमेति नामतः ॥८६२॥ शुद्धभट्टोऽभिधानेन, तयोश्च तनयोऽभवत । दुहिता सिद्धभहस्य, तेन वोढा सुलक्षणा ॥ ८६३॥ सुलक्षणा-शुद्धभदौ, प्रतिपद्य च यौवनम् । बुभुजाते यथाकामं, भोगान् स्वविभवोचितान् ॥८६४ ॥
सुलक्षणाकालक्रमेण पितरौ, विपेदाते तयोरथ । परिक्षयमुपेयाय, विभवः सोऽपि पैतृकः ॥ ८६५ ॥
शुद्धभट्टयोः क्षपायां क्षुधितोऽशेत, सुभिक्षेऽपि कदाऽप्यसौ । निर्धनस्य सुभिक्षेपि, दुर्भिक्षं पारिपाश्चिकम् ॥ ८६६ ॥ कथानकम् जीणेवासःखण्डधारी, पर्याट च कदाचन । पुरि राजपथे देशान्तरकपटिकोपमः ॥ ८६७॥ कदाचिच्चातक इव, चिरं तस्थौ पिपासितः। कदाचिन्मलमलिनः, पिशाच इव दुर्वपुः ॥ ८६८॥
॥२३७॥ लजितः सहवासिभ्योऽपीदृशेनाऽऽत्मना च सः । भार्याया अप्यनाख्याय, दुरं देशान्तरं ययौ ॥८६९॥ देशान्तरगति तस्य, भार्या कतिपयैर्दिनैः । वज्रपातसोदरया, जनश्रुत्याऽशृणोत् ततः ॥ ८७० ॥ १ गजबन्धनरजुना। २ विप्रे। ३ समीपस्थम् । ४ भिक्षुकः ।
Jan Education in
For Private & Personal use only
www.jainelibrary.org