________________
वृत्तिः
अनुयो० मलधारीया
श्रुतनि
क्षेपः
॥३२॥
स्थापनाश्रुतमिति तात्पर्यम् । 'से तमित्यादि निगमनम् । 'नामठवणाणं को पइविसेसो?' इत्यादि पूर्व भावितमेव, वाचनान्तरे तु 'नामठवणाओ भणियाओं' इत्येतदेव दृश्यते, आवश्यकनामस्थापनाभणनेन प्रायोऽभिन्नार्थत्वात् श्रुतनामस्थापने अप्युक्ते एव भवतः, इत्यतो नात्र ते पुनरुच्येते इति भावः ॥ ३१ ॥ द्रव्यश्रु|तनिरूपणाथेमाह
से किं तं दव्वसुअं ?, २ दुविहं पण्णत्तं, तंजहा-आगमतो अनोआगमतो अ (सू. ३२) अत्र निर्वचनम्-'वसुअं दुविहमित्यादि, द्रव्यश्रुतं विविध प्रज्ञप्तं, तद्यथा-आगमतो नोआगमतश्च | ॥ ३२॥ अत्राऽऽद्यभेदनिर्णयार्थमाह
से किं तं आगमतो दव्वसुअं?, २ जस्स णं सुएत्ति पयं सिक्खियं ठियं जियं जाव णो अणुप्पेहाए, कम्हा?, अणुवओगो दव्वमितिकट्ट, नेगमस्स णं एगो अणुवउत्तो आगमतो एगं दव्वसु जाव कम्हा ?, जइ जाणए अणुवउत्ते न भवइ । से तं आग
मतो दव्वसुअं (सू० ३३) अत्र निर्वचनम्-'आगमओ व्वसुअमि'त्यादि, यस्य कस्यचित् श्रुतमिति पदं श्रुतपदाभिधेयमाचारादिशास्त्रं शिक्षितं स्थितं यावद्वाचनोपगतं भवति सजन्तुस्तत्र वाचनाप्रच्छनादिभिर्वर्तमानोऽपि श्रुतोपयोगेऽवर्त
॥३२॥
6-56
Jain Education
a
l
For Private Personal Use Only
se.jainelibrary.org