________________
अनुयो० मलधारीया
वृत्तिः उपक्रमे अनुगमे०
॥३५९॥
"तवसंजमो अणुमओ निग्गंथं पवयणं च ववहारो । सहुज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥१॥"त्ति, किं सामायिकमित्यत्र प्रत्युत्तरयिष्यति-"जीवो गुणपडिवण्णो णयस्स दव्वढियस्स सामइय" मित्यादि, कतिविधं तदित्यत्र निर्वचनयिष्यति-"सामाइयं च तिविहं समत्त सुयं तहा चरित्तं चेत्यादि, कस्य सामा-3 |यिकमित्यत्राभिधास्यति-"जैस्स सामाणिओ अप्पा'इत्यादि, क सामायिकमित्येतदपि-"खेत्तैदिसकालगइभवियसण्णिउस्सासदिट्ठिमाहारे'इत्यादिनाद्वारकपालेन निरूपयिष्यति, केषु सामायिकमित्यत्रोत्तरं सर्वद्रव्येषु, तथाहि-"सवंगयं सम्मत्तं सुए चरित्ते न पज्जवा सव्वे । देसविरहं पडुच्चा दुण्हवि पडिसेहणं कुजा॥१॥"इति दर्शयिष्यति, कथं सामायिकमवाप्यत इत्यत्र-"माणुस्स खेत्त जाई कुलरूवारोग आउयं बुद्धी त्यादि प्रतिपादयिष्यति, कियचिरं कालं तद्भवतीति चिन्तायामभिधास्यति-"सम्मत्तस्स सुयस्स य छावढि सागरोवमाइ ठिइ । सेसाण पुवकोडी देसूणा होइ उक्कोसा ॥१॥" 'कईत्ति कियन्तः सामायिकस्य युगपत् प्रतिपद्यमानकाः पूर्वप्रतिपन्ना वा लभ्यन्ते इति वक्तव्यं, भणिष्यति च-"सम्मत्तदेसविरया पलियस्स असंख
१ तपःसंयमोऽनुमतो नैर्ग्रन्थं प्रवचनं च व्यवहारः । शब्दर्जुसूत्राणां पुनर्निर्वाणं संयमश्चैव ॥ १॥ २ जीवो गुणप्रतिपन्नो नयस्य द्रव्यार्थिकस्य सामायिकम्. ३ सामायिकं च त्रिविधं सम्यक्त्वं श्रुतं तथा चारित्रं च. ४ यस्य सामानिकः (सन्निहित) आत्मा. ५ क्षेत्रदिकालगतिभव्यसंश्युच्छ्वासदृष्ट्याहाराः, ६ सर्वगतं सम्यक्त्वं श्रुते चारित्रे न पर्यवाः सर्वे । देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधनं कुर्यात् ॥ १॥ ७ मानुष्यं क्षेत्रं जातिः कुलं रूपमारोग्यमायुर्वृद्धिः. ८ सम्यक्त्वस्य श्रुतस्य च षषष्टिः सागरोपमाणि स्थितिः । शेषयोः पूर्वकोटी देशोना भवत्युत्कृष्टा ॥१॥ ९ सम्यक्त्वदेशविरती पल्यस्यासयभागमात्रास्तु.
SANAISARASAAN
॥२५९॥
For Private Personal Use Only
wjainelibrary.org