SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधा रीया ॥२५८॥ अनुगमः-पूर्वोक्तशब्दार्थः, स च द्विधा-सूत्रानुगमः-सूत्रव्याख्यानमित्यर्थः, 'नियुक्त्यनुगमश्च' नितरांयुक्ताः वृत्तिः -सूत्रेण सह लोलीभावेन सम्बद्धा नियुक्ता-अस्तेिषां युक्ति:-स्फुटरूपतापादनम् एकस्य युक्तशब्दस्य * उपक्रमे लोपानिर्यक्ति-नामस्थापनादिप्रकारैः सूत्रविभजनेत्यथे, तद्रूपोऽनुगमस्तस्या वा अनुगमो-व्याख्यानं नियु-IDअनुगमा० क्त्यनुगमः, स च त्रिविधो-निक्षेपो-नामस्थापनादिभेदभिन्नः तस्य तद्विषया वा नियुक्ति:-पूर्वोक्तशब्दार्थी निक्षेपनियुक्तिः, तद्रूपस्तस्या वाऽनुगमो निक्षेपनियुक्त्यनुगमः । तथा उपोद्धननं-व्याख्येयस्य सूत्रस्य व्याख्याविधिसमीपीकरणमुपोद्घातस्तस्य तद्विषया वा नियुक्तिस्तद्रूपस्तस्या वा अनुगमः उपोद्घातनिर्युक्त्यनुगमः,13 तथा सूत्रं स्पृशतीति सूत्रस्पर्शिका सा चासौ नियुक्तिश्च सूत्रस्पर्शिकनियुक्तिः। सूत्रनिक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यते च, इदमुक्तं भवति-अत्रैव प्रागावश्यकसामायिकादिपदानां नामस्थापनादिनिक्षेपद्वारेण यद्याख्यानं कृतं तेन निक्षेपनियुक्त्यनुगमोऽनुगत:-प्रोक्तो द्रष्टव्यः, सूत्रालापकानां नामादिनिक्षेपप्रस्तावे पुनर्वक्ष्यते च । उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वाभ्यां द्वारगाथाभ्यामनुगन्तव्यः, तद्यथा-'उद्देसे गाहा 'किं कइविहंगाहा, व्याख्या-उद्देशनमुद्देशः-सामान्याभिधानरूपो, यथा अध्ययनमिति, वक्तव्य इति सर्वत्र क्रिया द्रष्टव्या, तथा निर्देशनं निर्देशो-विशेषाभिधानं, यथा सामायिकमिति, अत्राह-ननु सामान्यविशेषाभिधानद्वयं नि क्षेपद्वारे प्रोक्तमेव, तत्किमितीह पुनरुच्यते?, नैतदेवं, यतोऽत्र सिद्धस्यैव तत्र तस्य निक्षेपमात्राभिधानं कृतहै मित्यदोषः । तथा निर्गमन-निर्गमः, कुतः सामायिकं निर्गतमित्येवंरूपो वक्तव्यः, तथा क्षेत्रकालौ च ययोः । NTS॥२५८॥ Jain Education Inte For Private & Personal Use Only HOnelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy