SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधारीया वृत्तिः उपक्रमे ओघनि० ॥२५४॥ द्रव्यं तस्याऽऽयः, 'समाभरियाउज्जालंकियाणं'ति आ(समा)भरिताना-सुवर्णसङ्कलिकादिभूषितानां आतोयेझल्लरीप्रमुखैरलतानाम् ॥ अथ क्षपणानिक्षेपं विवक्षुराह से किं तं झवणा ?, २ चउविहा पण्णत्ता, तंजहा-नामज्झवणा ठवणज्झवणा दव्वज्झवणा भावज्झवणा । नामठवणाओ पुव्वं भणिआओ । से किं तं दव्वज्झवणा?, २ दुविहा पण्णत्ता, तंजहा-आगमओ अ नोआगमओ अ । से किं तं आगमओ दव्वज्झवणा?, २ जस्स णं झवणेतिपयं सिक्खियं ठियं जियं मियं परिजिअं जाव से तं आगमओ दव्वज्झवणा। से किं तं नोआगमओ दव्वज्झवणा ?, २ तिविहा षण्णत्ता, तंजहा-जाणयसरीरदव्वज्झवणा भविअसरीरदव्वज्झवणा जाणयसरीरभविअसरीरवइरित्ता दव्वज्झवणा।से किं तं जाणय०१, २ झवणापयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुअ० सेसं जहा दव्वज्झयणे, जाव से तं जाणय० । से किं तं भवि० दव्व०१, २ जे जीवे जोणिजम्मणणिक्खंते सेसं जहा दठवज्झयणे, जाव से तं भवि ॥२५४॥ Jain Education Intel For Private & Personel Use Only
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy