________________
के व्यापकत्वान्महीलानां वकीयासेन इत्यादि, अस्य च लोकभुया, तेव्भो एगोत्तिा, महूमेगेसि आहिया
PortorontRRARA
यस्यां परसमय आख्यायत इत्यादि, यथा सूत्रकृदङ्गप्रथमाध्ययने “संति पञ्च महन्भूया, इहमेगेसि आहिया। पुढवी आऊ तेऊ (य), वाऊ आगासपंचमा ॥१॥ एए पंच महन्भुया, तेभो एगोत्ति आहिया। अह तेसिं |विणासेणं, विणासो होइ देहिणो ॥२॥” इत्यादि, अस्य च श्लोकद्वयस्य सूत्रकृवृत्तिकारलिखित एवायं भावार्थ:-'एकेषां नास्तिकानां स्वकीयाप्तेन 'आहितानि' आख्यातानि 'इह लोके 'सन्ति' विद्यन्ते पञ्च समस्तलोके व्यापकत्वान्महाभूतानि, तान्येवाह-पृथिवी'त्यादि, पञ्चभूतव्यतिरिक्तजीवनिषेधार्थमाह-एए पंचेत्यादि 'एतानि अनन्तरोक्तानि पृथिव्यादीनि यानि पञ्च महाभूतानि 'तेभ्य' इति तेभ्यः-कायाकारपरिणतेभ्यः 'एकः कश्चिच्चिद्रूपो भूताव्यतिरिक्तः आत्मा भवति, न तु भूतव्यतिरिक्तः परलोकयायीत्येवं ते 'आहिय'त्ति आख्यातवन्तः, अथ तेषां भूतानां विनाशेन देहिनो-जीवस्य विनाशो भवति, तद्व्यतिरिक्तत्वादेवेत्येवं लोकायतमतप्रतिपादनपस्त्वात् परसमयवक्तव्यतेयमुच्यते, आख्यायते इत्यादिपदानां तु विभागः पूर्वोक्तानुसारेण खबुद्ध्या कार्यः । सेयं परसमयवक्तव्यता। खसमयपरसमयवक्तव्यता पुनर्यत्र खसमयः परसमयश्च आख्यायते, यथा-'आगारमावसंता वा, आरण्णा वावि पव्वया । इमं दरिसणमावन्ना, सव्वदुक्खा विमुच्चई ॥१॥"त्यादि, व्याख्या-'आगारं' गृहं तत्रावसन्तो गृहस्था इत्यर्थः 'आरण्या वा' तापसादयः3 'पब्वइयत्ति प्रव्रजिताश्च शाक्यादयः, 'इदम्' अस्मदीयं मतमापन्ना-आश्रिताः सर्वदुःखेभ्यो विमुच्यन्त इत्येवं
१ विद्यादगारमागारमिति द्विरूपकोशात्.
in Education
For Private Personal use only
ainelibrary.org