SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Jain Education इआणं सलागाणं असंलप्पा लोगा भरिआ तहावि उक्कोसयं संखेज्जयं न पावइ, जहा को दिट्टंतो?, से जहानामए मंचे सिआ आमलगाणं भरिए तत्थ एगे आमलए पक्खितेऽवि माते अण्णेऽवि पक्खित्ते सेऽवि माते अन्नेऽवि पक्खित्ते से विमा एवं पक्खिप्पमाणेणं २ होही सेऽवि आमलए जंसि पक्खित्ते से मंचए भरिजिहि जे तत्थ आमलए न माहिइ तत्र कियत्पुनरुत्कृष्टं सङ्ख्येयकं भवतीति विनेयेन पृष्ठे विस्तरेण तस्य प्ररूपयिष्यमाणत्वादित्थमाह- उत्कृष्टस्य सङ्ख्येयकस्य प्ररूपणां करिष्यामि, तदेवाह - तद्यथा नाम कश्चित्पल्यः स्यात्, कियन्मान इत्याह-आयाम - विष्कम्भाभ्यां योजनशतसहस्रं, परिधिना तु परिही तिलकूख सोलस सहस्स दो य सय सत्तावीसऽहिया । कोसतिय अट्ठवीसं, धणुसय तेरंगुलवहियं ॥ १ ॥' इति गाथाप्रतिपादितमानो, जम्बूद्वीपप्रमाण इति भावः अयं चाधस्ताद्योजन सहस्रमवगाढो द्रष्टव्यः, रत्नप्रभा पृथिव्या रत्नकाण्डं भित्त्वा वज्रकाण्डे प्रतिष्ठित इत्यर्थः, स चैवंप्रमाणः पल्यो जम्बुद्वीपवेदिकात उपरि सप्रशिखः सिद्धार्थानां सर्षपानां भ्रियते, 'तओ णं तेहि'मित्यादि, इदमुक्तं भवति - ते सर्षपा असत्कल्पनया देवादिना समुत्क्षिप्य एको द्वीपे एकः समुद्रे इत्येवं सर्वे१. परिधित्रयो लक्षाः षोडश सहस्रा द्वे च शते सप्तविंशत्यधिके । क्रोशत्रिकमष्टाविंशं धनुःशतं त्रयोदशाङ्गुलानि अर्धाधिकानि ॥ १ ॥ For Private & Personal Use Only w.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy