________________
अनुयो०
मलधा
रीया
॥ २२७ ॥
Jain Education Inte
जं भणसि - धम्मे परसे से पएसे धम्मे जाव जीवे परसे से पएसे नोजीवे खंधे पएसे से पसे नोखंधे, तं न भवइ, कम्हा ?, इत्थं खलु दो समासा भवंति, तंजहातप्पुरिसे अ कम्मधारए अ, तं ण णज्जइ कयरेणं समासेणं भणसि ?, किं तप्पुरिसेणं किं कम्मधारएणं ?, जइ तप्पुरिसेणं भणसि तो मा एवं भणाहि, अह कम्मधारएणं भणसि तो विसेसओ भणाहि, धम्मे अ से पएसे अ से पएसे धम्मे अहम्मे असे पसे अ से एसे अहम्मे आगासे अ से पएसे अ से पएसे आगासे जीवे अ से पसे अ से पसे नोजीवे खंधे अ से पएसे अ से पएसे नोखंधे, एवं वयंतं समभिरूढं संपइ एवंभूओ भणइ-जं जं भणसि तं तं सव्वं कसिणं पडिपुण्णं निरवसेसं एगगहणगहियं देवि मे अवत्थू पयसेऽवि मे अवत्थू । से तं पएसदिट्टंतेणं । सेतं नयप्पमाणे ( सू० १४८ )
प्रकृष्टो देशः प्रदेशो-निर्विभागो भाग इत्यर्थः, स एव दृष्टान्तस्तेन नयमतानि चिन्त्यन्ते तत्र नैगमो भ
For Private & Personal Use Only
वृत्तिः उपक्रमे प्रमाणद्वारं
॥ २२७ ॥
thelibrary.org