SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ टते, चलनादिक्रियावत्त्वात्, मार्गादिप्रवृत्तवत, संस्तारके च वसतो गृहादौ वसतीति व्यपदेशायोग एव, अतिप्रसङ्गात्, तस्मात् कासौ वसतीति निवासजिज्ञासायां संस्तारके-शय्यामात्रखरूपे वसतीत्येतदेवास्य मतेनोच्यते, नान्यदिति भावः, स च नानादेशादिगतोऽप्येक एव, सङ्ग्रहस्य सामान्यवादित्वादिति । ऋजुसू-17 त्रस्य तु पूर्वस्माद्विशुद्धत्वाद येष्वाकाशप्रदेशेष्ववगाढस्तेष्वेव वसतीत्युच्यते, न संस्तारके, सर्वस्यापि वस्तुवृत्त्या नभस्येवावगाहात्, येषु प्रदेशेषु संस्तारको वर्तते-संस्तारकेणैवाक्रान्ता वर्त्तन्ते, ततो येष्वेव प्रदेशेषु खयमवगाढस्तेष्वेव वसतीत्युच्यते, स च वर्तमानकाल एवास्ति, अतीतानागतयोर्विनष्टानुत्पन्नत्वेनैतन्मतेऽसत्त्वादिति । त्रयाणां शब्दनयानामात्मभावे-खखरूपे सर्वोऽपि वसति, अन्यस्यान्यत्र वृत्त्ययोगात्, तथाहिअन्योऽन्यत्र वर्तमानः किं सर्वात्मना वर्तते देशात्मना वा?, यद्यायः पक्षस्तर्हि तस्याधारव्यतिरेकिणा खकीय रूपेणाप्रतिभासनप्रसङ्गो, यथा हि संस्तारकाद्याधारस्य खरूपं सर्वात्मना तत्र वृत्तं न तद्व्यतिरेकेणोपलभ्यते दिएवं देवदत्तादिरपि सर्वात्मना तत्राधीयमानस्तयतिरेकेण नोपलभ्येत, अथ द्वितीयो विकल्पः खीक्रियते| तर्हि तत्रापि देशे अनेन वर्तितव्यं, ततः पुनरपि विकल्पद्वयं-किं सर्वात्मना वर्तते देशात्मना वेति?, सर्वा त्मपक्षे देशिनो देशरूपतापत्तिः, देशात्मपक्षे तु पुनस्तत्रापि देशे देशिना वर्तितव्यं, ततः पुनरपि तदेव विदिकल्पद्वयं, तदेव दूषणमित्यनवस्था, तस्मात्सर्वोऽपि खस्वभाव एव निवसति, तत्परित्यागेनान्यत्र निवासे तस्य निःस्वभावताप्रसङ्गादित्यलं बहुभाषितया । 'से तमित्यादि निगमनम् । MARGUAGARMER ब्दनयानामात्य देशात्मना वाय सर्वात्मना तत्र द्वतीयो विकल्पः स्त्री सर्वा बाधीयमानस्तात खरूपं सर्वात्मना तयाधारव्यतिरेकिणा स्वकीय Jain Education Interpadlo For Private & Personal Use Only A lainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy