________________
अनु. ३८
Jain Education Inter
भवं तच्छसि ?, विसुद्धतराओ णेगमो भणइ - पत्थयं तच्छामि, तं च केइ उक्कीरमाणं पासित्ता वजा - किं भवं उक्कीरसि ?, विसुद्धतराओ णेगमो भणइ - पत्थयं उक्कीरामि, तं च केइ (वि) लिहमाणं पासित्ता वएजा - किं भवं (वि) लिहसि ?, विसुद्ध तराओ गमो भइ - पत्थयं (वि) लिहामि, एवं विसुद्धतरस्स णेगमस्स नामाउडिओ पत्थओ, . एवमेव ववहारस्सवि, संगहस्स मिउमेज्जसमारूढो पत्थओ, उज्जुसुयस्स पत्थओ वि पत्थओ मेजंपि पत्थओ, तिन्हं सहनयाणं पत्थयस्स अत्थाहिगारजाणओ जस्स वा वसेणं पत्थओ निष्फज्जइ, से तं पत्थयदितेणं ।
अनन्तधर्मणो वस्तुन एकांशेन नयनं नयः, स एव प्रमाणं नयप्रमाणं, त्रिविधं प्रज्ञप्तमिति, यद्यपि नैगमसङ्ग्रहादिभेदतो बहवो नयास्तथापि प्रस्थकादिदृष्टान्तत्रयेण सर्वेषामिह निरूपयितुमिष्टत्वा त्रैविध्यमुच्यते, तथा चाह-तद्यथा-प्रस्थकदृष्टान्तेनेत्यादि, प्रस्थ कादिदृष्टान्तत्रयेण हेतुभूतेन त्रिविधं नयप्रमाणं भवतीत्यर्थः, तत्र प्रस्थकदृष्टान्तं दर्शयति-तयथानामकः कश्चित्पुरुषः परशुं कुठारं गृहीत्वा अटवीमुखो गच्छेदित्यादि, इदमुक्तं भवति-प्रस्थको मागधदेशप्रसिद्धो धान्यमानविशेषस्तद्धेतुभूत काष्ठकर्तनाय कुठारव्यग्रहस्तं तक्षादिपुरु
For Private & Personal Use Only
Inelibrary.org