________________
त्ययः सूत्रसिद्धो नवरमनागतकालग्रहणे माहेन्द्रवारुणपरिहारेणाग्नेयवायव्योत्पाता उपन्यस्ताः, तेषां वृष्टिविघातकवादितरेषां सुवृष्टिहेतुत्वादिति । 'से तं विसेसदिढे, से तं दिट्ठसाहम्मव'मित्येतन्निगमनद्वयं दृष्टसाधर्म्यलक्षणानुमानगतभेदत्रयस्य समर्थनानन्तरं युज्यते, यदि तु सर्ववाचनाखत्रैव स्थाने दृश्यते, तदा दृष्टसाधर्म्यवतोऽपि सभेदस्यानुमानविशेषत्वात् कालत्रयविषयता योजनीयैवातस्तामप्यभिधाय ततो निग-18 मनद्वयमिदमकारीति प्रतिपत्तव्यं, तदेतदनुमानमिति । अथोपमानमभिधित्सुराह
से किं तं ओवम्मे?, २ दुविहे पण्णत्ते, तंजहा-साहम्मोवणीए अ वेहम्मोवणीए अ। से किं तं साहम्मोवणीए ?, २ तिविहे पण्णत्ते, तंजहा-किंचिसाहम्मोवणीए पायसाहम्मोवणीए सव्वसाहम्मोवणीए । से किं तं किंचिसाहम्मोवणीए ?, २ जहा मंदरो तहा सरिसवो जहा सरिसवो तहा मंदरो जहा समुद्दो तहा गोप्पयं जहा गोप्पयं तहा समुद्दो जहा आइच्चो तहा खजोतो जहा खज्जोतो तहा आइच्चो जहा चंदो तहा कुमुदो जहा कुमुदो तहा चंदो, से तं किंचिसाहम्मो० । से किं तं पायसाहम्मोवणीए?, २ जहा गो तहा गवओ जहा गवओ तहा गो, से तं पायसाहम्मो० । से
अनु. ३७
Jain Education
T
onal
For Private & Personel Use Only
How.jainelibrary.org