________________
अनुयो० मलधारीया
वृत्तिः उपक्रमे प्रमाणद्वारं
॥२१०॥
जाव सुकिल्लवण्णगुणप्पमाणे, से तं वण्णगुणप्पमाणे । से किं तं गंधगुणप्पमाणे?, २ दुविहे पण्णत्ते, तंजहा-सुरभिगंधगुणप्पमाणे दुरभिगंधगुणप्पमाणे, से तं गंधगुणप्पमाणे। से किं तं रसगुणप्पमाणे ?, २ पंचविहे पण्णत्ते, तंजहा-तित्तरसगुणप्पमाणे जाव महुररसगुणप्पमाणे, से तं रसगुणप्पमाणे । से किं तं फासगुणप्पमाणे ?, २ अट्टविहे पण्णत्ते, तंजहा-कक्खडफासगुणप्पमाणे जाव लुक्खफासगुणप्पमाणे, से तं फासगुणप्पमाणे । से किं तं संठाणगुणप्पमाणे ?, २ पंचविहे पण्णत्ते, तंजहा-परिमंडलसंठाणगुणप्पमाणे वट्टसं० तंस. चउरंस. आययसंठाणगुणप्पमाणे, से तं
संठाणगुणप्पमाणे, से तं अजीवगुणप्पमाणे।। भवनं भावो-वस्तुनः परिणामो ज्ञानादिर्वर्णादिश्च, प्रमितिः प्रमीयते अनेन प्रमीयते स इति वा प्रमाणं, भाव एव प्रमाणं भावप्रमाणं, भावसाधनपक्षे प्रमितिः-वस्तुपरिच्छेदस्तद्धेतुत्वाद्भावस्य प्रमाणताऽवसेया, तच
भावप्रमाणं त्रिविधं प्रज्ञप्तं, तद्यथा-'गुणप्रमाण मित्यादि, गुणो-ज्ञानादिः स एव प्रमाणं गुणप्रमाणं, प्रमीयते &च गुणैर्द्रव्यं, गुणाश्च गुणरूपतया प्रमीयन्तेऽतः प्रमाणता, तथा नीतयो नयाः-अनन्तधर्मात्मकस्य वस्तुन ए
॥२१०॥
JainEducation
For Private Personel Use Only