SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ णि केव० वेउ० पं०?, गो०! दुविहा पण्णत्ता, तंजहा-बद्धे० मुक्के०, तत्थ णं जे ते ब० ते णं असंखिज्जा असंखेजाहिं उस्स० अवहीरंति कालओ खेत्तओ असं० सेढीओ पयरस्स असंखे० तासिणं सेढीणं विक्खंभसूई अंगुलबीयवग्गमूलं तइयवग्गमूलपडुप्पण्णं अहव णं अंगुलतइयवग्गमूलं घणप्पमाणमेत्ताओ सेढीओ, मुक्केल्लया जहा ओहिआ ओरालियाणं तहा भा०, आहा० जहा नेरइयाणं, तेअग० जहा एएसिं चेव वेउव्विअसरीरा तहा भाणिअव्वा, से तं सुहुमे खेत्तपलिओवमे, से तं खेत्तपलिओवमे, से तं पलिओवमे, से तं विभागणिप्फपणे, से तं कालप्पमाणे (सु० १४५) व्यन्तराणां सर्व नारकवद्वाच्यं, नवरं नारकेभ्यो व्यन्तराणामसख्येयगुणत्वेन महादण्डके पठितवाद्विष्कम्भसूच्यां विशेष इत्याह-'तासि णं सेढीण मित्यादि, तासामसङ्ख्येयानां श्रेणीनां विष्कम्भसूचिः पूर्वोक्तस्य प्रज्ञापनामहादण्डकोक्तस्य चानुसारेण स्वयमेव दृश्येति वाक्यशेषः, सा च पूर्वोक्तायाः पञ्चेन्द्रियतिर्यगविष्कम्भसूचेरसङ्ख्येयगुणहीना द्रष्टव्या, पञ्चेन्द्रियतिर्यग्भ्यो व्यन्तराणामसङ्ख्येयगुणहीनत्वेन महादण्डके पठितत्वात्, कियता पुनः प्रतिभागेन व्यन्तराः सर्व प्रतरमपहरन्तीत्याह-'संखिज्जजोयणे'त्यादि, सङ्ख्येय Jain Educatio n For Private & Personel Use Only www.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy