________________
वृत्तिः
अनुयो. मलधारीया
उपक्रमे प्रमाणद्वारं
॥२०॥
पयरस्स असंखिज्जइभागो तासि णं सेढीणं विक्खंभसूईअंगुलपढमवग्गमूलस्स असंखिज्जइभागो, मुक्केल्लया जहा ओहिया ओरालिअसरीरा, असुरकु. केवइआ आहारगसरीरा पं०?, गो० ! दुविहा पण्णत्ता, तंजहा-बद्धे० मुक्के०, जहा एएसिं चेव ओरा० तहा भा०, तेअगकम्म० जहा एए. वेउ० तहा भाणिअव्वा, जहा असुरकुमा
राणं तहा जाव थणिअ० ताव भाणिअव्वं । द्विविधानि प्रज्ञप्तानीति यदुच्यते तत्र बद्धानामसद्रूपेणैव नारकेषु सत्त्वमवसेयं, न सद्रूपेण, अत एवोक्तंतत्र यानि बद्धानि तानि न सन्ति,तेषां वैक्रियशरीरत्वेनौदारिकबन्धाभावात् , मुक्तानि तुपाक् तिर्यगादिनानाभवेषु संभवन्ति, तानि चौधिकमुक्तौदारिकवद्वाच्यानि, यानि वैक्रियशरीराणि तानि तु बद्धान्येषामसख्येयानि, प्रतिनारकमेकैकवैक्रियसद्भावात्, नारकाणां चासङ्ख्येयत्वात् , तानि च कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु प्रतरासङ्ख्येयभागवयंसख्येयश्रेणीनां ये प्रदेशास्तत्सख्यानि भवन्ति, ननु प्रतरासङ्ख्येयभागे असङ्ख्यया योजनकोव्योऽपि भवन्ति, तत्किमेतावत्यपि क्षेत्रे या नभःश्रेण्यो भवन्ति ता इह गृह्यन्ते?, नेत्याह-'तासि णं सेढीणं विक्खंभसूईत्यादि, तासां श्रेणीनां विष्कम्भसूचिः-विस्तरश्रेणिज्ञेयेति शेषः, कियतीत्याह-'अंगुली'त्यादि, अङ्गुलप्रमाणे प्रतरक्षेत्रे यः श्रेणिः-राशिस्तत्र किलासङ्ख्ययानि ।
॥२०
॥
Jain Educati
o
n
For Private & Personal Use Only