________________
पण्णत्ता ?, गो० ! दुविहा पण्णत्ता, तंजहा-बद्धेल्लगा य मुक्केल्लगा य, तत्थ णं जे ते बद्धेल्लगा ते णं असंखिजा असंखिजाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ, खेत्तओ असंखेजा लोगा, तत्थ णं जे ते मुक्केल्लगा ते णं अणंता अणंताहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ खेत्तओ अणंता लोगा दव्वओ अभवसिद्धिएहिं
अणंतगुणा सिद्धाणं अणंतभागो। 'ओरालिए'त्ति उदारं-तीर्थकरगणधरशरीरापेक्षया शेषशरीरेभ्यः प्रधानं उदारमेवौदारिकम्, अथवा-उदारं-सातिरेकयोजनसहस्रमानवाच्छेषशरीरेभ्यो महाप्रमाणं तदेवौदारिकं, वैक्रियं तूत्तरवैक्रियावस्थायामेव लक्षयोजनमानं भवति, सहजं तु पञ्चधनुःशतप्रमाणमेव, ततः सहजशरीरापेक्षया इदमेव महाप्रमाणं, 'वेउविए'त्ति विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रिय, विशिष्टं कुर्वन्ति तदिति वा वैकुर्विकम् ,
'आहारए'त्ति तथाविधप्रयोजने चतुर्दशपूर्वविदा आहियते-गृह्यत इत्याहारकम् , अथवा आहियन्ते-गृह्यन्ते ६ केवलिनः समीपे सूक्ष्मजीवादयः पदार्था अनेनेत्याहारकं, 'तेयए'त्ति रसाद्याहारपाकजननं तेजोनिसर्गलब्धि-18 निबन्धनं च तेजसो विकारस्तैजसं, 'कम्मएत्ति अष्टविधकर्मसमुदायनिष्पन्नमौदारिकादिशरीरानेबन्धनं च
ANTISOSASSARI*
JainEducation
For Private
Personal Use Only