________________
इत्थमवसेया-“सागरमेगं तिय सत्त दस य सत्तरस तह य बावीसा। तेत्तीसं जाव ठिई सत्तसुवि कमेण पुढवीसु॥१॥" त्ति जघन्या तु–जा पढमाए जेट्ठा सा बीयाए कणिट्ठिया भणिया' इत्यादिक्रमाद्भावनीया, अपर्याप्तकालस्तु सर्वत्रान्तर्मुहूर्तमेव, अपर्याप्तकाले चौधिकस्थितेर्विशोधिते सर्वत्र शेषा पर्याप्तस्थितिः, अपयोप्साश्च नारका देवा असङ्ख्येयवर्षायुष्कतिर्यमनुष्याश्च करणत एव द्रष्टव्याः, लब्धितस्तु पर्याप्ता एव, शेषास्तु लब्ध्या पर्याप्ता अपर्याप्ताश्च सम्भवन्ति । तदेवं पूर्वाभिहितं चतुर्विशतिदण्डकमनुसृत्य नारकाणामायुःस्थितिनिरूपिता, अथासुरकुमाराणां निरूपयितुमाह
असुरकुमाराणं भंते! केवइअं कालं ठिई पं०?, गो०! जहन्नेणं दस वाससहस्साई उक्को० सातिरेगं सागरोवमं, असुरकुमारदेवीणं भंते ! केवइ० पं०?, गो०! जहन्नेणं दस० वा० उक्को० अद्धपंचमाइं पलिओवमाइं, नागकुमाराणं भंते ! केव. पं०१, गो०!
जह० दस वास० उक्कोसेणं देसूणाई दुण्णि पलिओवमाइं, नागकुमारीणं भंते! १ सागरोपममेकं त्रीणि सप्त दश च सप्तदश तथैव द्वाविंशतिः । त्रयस्त्रिंशत् यावत् स्थितिः सप्तखपि क्रमेण पृथ्वीषु ॥१॥२ या प्रथमायां ज्येष्ठा सा | द्वितीयायां कनिष्ठा भणिता.
SSSSSSSSSSS
Jain Education H
isaa
For Private & Personel Use Only
jainelibrary.org