________________
अनु. ३१
Jain Education I
त्ताए हव्वमागच्छेज्जा, तओ णं समए २ एगमेगं वालग्गं अवहाय जावइएंण कालेणं से पल्ले खीणे नीरए निल्लेवे णिट्टिए भवइ, से तं सुहुमे उद्धारपलिओवमे । एएसिं पलाणं कोडाकोडी हवेज दसगुणिआ । तं सुहुमस्स उद्धारसागरोवमस्स एगस्स भवे परिमाणं ॥१॥ एहिं सुहुमउद्धारपलिओवमसागरोवमेहिं किं पओअणं ?, एएहिं सुहुमउद्धारपलिओवमसागरोवमेहिं दीवसमुद्दाणं उद्धारो घेप्पइ । केवइआणं भंते! दीवसमुद्दा उद्धारेणं पं० १, गो० ! जावइआणं अड्डाइज्जाणं उद्धारसा० उद्धारसमया एवइया णं दीवसमुद्दा उद्धारेणं पण्णत्ता से तं सुहुमे उद्धारपलिओवमे । से तं उद्धा० ।
उपमा निर्वृत्तममिकम्, उपमानमन्तरेण यत्कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदौपमिकमिति भावः तच्च द्विधा - पल्योपमं सागरोपमं च तत्र धान्यपत्यवत् पल्यो वक्ष्यमाणखरूपः तेनोपमा यस्मिन् तत्पल्योपमं, तथा महत्त्वसाम्यात् सागरेणोपमा यत्र तत्सागरोपमं तत्र पत्योपमं त्रिधा, तद्यथा - 'उद्धा रपलिओवमे' इत्यादि, तत्र वक्ष्यमाणस्वरूपवालाग्राणां तत्खण्डानां वा तद्वारेण द्वीपसमुद्राणां वा प्रतिसमयमुद्धरणम्-अपोद्धरणमपहरणमुद्धारः तद्विषयं तत्प्रधानं वा पल्योपममुद्धारपल्योपमं तथा अद्धेति - कालः,
For Private & Personal Use Only
lainelibrary.org