SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ इत्यादि, एतावत्-शीर्षप्रहेलिकापर्यन्तमेव तावद्गणितं, एतावतामेव शीर्षप्रहेलिकापर्यन्तानां चतुर्णवत्यधिकशतलक्षणानामेवाङ्कस्थानानां दर्शनादेतावदेव गणितं भवति न परत इति भावः, एतावानेव च-शीर्षप्रहेलिका-18 प्रमितराशिपर्यन्तो गणितस्य विषयो, गणितस्य प्रमेयमित्यर्थः, अतः परं सर्वमौपमिकं ॥ १३८ ॥ तदेव निरूपयितुमाह से किंतं ओवमिए ?, २दुविहे पण्णत्ते, तंजहा-पलिओवमे य सागरोवमे य, से किं तं पलिओवमे ?,२तिविहे पण्णत्ते, तंजहा-उद्धारपलिओवमे अद्धापलिओवमे खेत्तपलिओवमे अ, से किं तं उद्धारपलिओवमे?, २ दुविहे पण्णत्ते, तंजहा-सुहमे अ वावहारिए अ, तत्थ णं जे से सुहुमे से ठप्पे, तत्थ णं जे से ववहारिए से जहानामए पल्ले सिआ जोयणं आयामविक्खंभेणं जोअणं उर्दू उच्चत्तेणं तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहिअबेआहिअतेआहिअ जाव उक्कोसेणं सत्तरतरूढाणं संसट्टे संनिचिते भरिए वालग्गकोडीणं ते णं वालग्गा नो अग्गी डहेजा नो वाऊ हरेजा नो कुहेज्जा नो पलिविद्धंसिज्जा णो पूइत्ताए हव्वमागच्छेज्जा, तओ णं समए २ एगमेगं ACCIRCLICARICHELOCALOCK Jnin Educate For Private Personal use only X ww.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy