SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ * अनुयो. मलधारीया ॥१७९॥ ALSOCCASSASANASALISAS निउरे अउअंगे अउए पउअंगे पउए णउअंगे णउए चूलिअंगे चूलिया सीसपहेलि वृत्तिः यंगे चउरासीइं सीसपहेलियंगसयसहस्साइं सा एगा सीसपहेलिआ । एयावया चेव उपक्रमे प्रमाणद्वारं गणिए, एयावया चेव गणिअस्स विसए, एत्तोवरं ओवमिए पवत्तइ (सू० १३८) शेषं गतार्थ, यावत् 'हवस्स' गाहा, हृष्टस्य-तुष्टस्य अनवकल्पस्य-जरसा अपीडितस्य निरुपक्लिष्टस्य-व्याधिना प्राक् साम्प्रतं चानभिभूतस्य जन्तोः-मनुष्यादेरेक उच्छासयुक्तो नि:श्वासः एष प्राण उच्यते, शोकजरादिभिरखस्थस्य जन्तोरुच्छासनिःश्वासः त्वरितादिखरूपतया खभावस्थो न भवत्यतो हृष्टादिविशेषणोपादानं । 'सत्त पाणूणी'त्यादि श्लोकः, सप्त प्राणा-यथोक्तखरूपाः स एकः स्तोकः सप्त स्तोकाः स एको लवः लवानां सप्तसप्तत्या यो निष्पद्यते एष मुहूर्तो व्याख्यातः। साम्प्रतं सप्तसप्ततिलवमानतया सामान्येन निरूपितं मुहूर्तमेवोच्छ्वाससङ्ख्यया विशेषतो निरूपयितुमाह-तिणि सहस्सा' गाहा, अस्या भावार्थ:-सप्तभिरु-18 च्वासैरेकः स्तोको निर्दिष्टः, एवंभूताश्च स्तोका एकस्मिल्लवे सप्त प्रोक्ताः, ततः सप्त सप्तभिरेव गुणिता इत्येकसिल्लवे एकोनपश्चाशदुच्छ्वासाः सिद्धाः, एकस्मिंश्च मुहूर्ते लवाः सप्तसप्ततिनिर्णीताः, अत एकोनपञ्चाशत्सप्तसप्तत्या गुण्यते ततो यथोक्तमुच्छ्वासनिःश्वासमानं भवति, उच्छासशब्दस्योपलक्षणत्वात्, अहोरात्रा-14॥१७९॥ दयः शीर्षप्रहेलिकापर्यन्तास्तु कालप्रमाणविशेषाः प्राक्कालानुपूर्व्यामेव निर्णीतार्थाः, 'एयावया चेव गणिए' JainEducationa l For Privates Personal use only jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy