________________
अनुयो०
मलधारीया
॥ १७६ ॥
तस्स तंतुस्स उपरिल्ले पन्हे छिपणे से समए भवइ ?, न भवइ, कम्हा ?, जम्हा अणंताणं संघायाणं समुदयसमितिसमागमेणं एगे पम्हे निप्फज्जइ, उवरिल्ले संघाए अविसंघाइए हेट्ठिल्ले संघाए न विसंघाइज्जइ, अण्णंमि काले उवरिले संघाए विसंघाइज्जइ coin काले हिट्टिले संघाए विसंघाइज्जइ, तम्हा से समए न भवइ । एत्तोऽवि अ णं सुहुमतराए समए पण्णत्ते समणाउसो ! ।
अथ कोऽयं समय इति पृष्ठे सत्याह- समयस्य प्ररूपणां विस्तरवतीं व्याख्यां करिष्यामि, सूक्ष्मत्वात् संक्षेपतः कथितोऽपि नासौ सम्यक् प्रतीतिपथमवतरतीति भावः, तदेवाह - 'से जहानामए' इत्यादि, स कश्चित् यथानामको - यत्प्रकारनामा देवदत्तादिनामेत्यर्थः, 'तुण्णागदारए' सूचिक इत्यर्थः, 'स्यात्' भवेत्, यः किमि त्याह-तरुणादिविशेषणविशिष्टः पटसाटिकां पहसाटिकां वा गृहीत्वा 'सयराहं' झटिति कृत्वा हस्तमात्रम पसारयेत् - पाटयेदिति सण्टङ्कः, अथवा 'स' इति पूर्ववत् 'यथेत्युपदर्शने नामेति सम्भावनायाम् 'ए' इति वाक्यालङ्कारे, ततश्च स कश्चिदेव तावत्संभाव्यते तुण्णागदारको यस्तरुणादिविशेषणः 'स्यात्' कदाचित् | पटसाटिकां पसाटिकां वा गृहीत्वा झटिति हस्तमात्रमपसारयेत् - पाटयेदिति तथैव सम्बन्धः, तत्र तरुणःप्रवर्द्धमानवयाः, आह- दारकः प्रवर्द्धमानवया एव भवति, किं विशेषणेन ?, नैवम्, आसन्नमृत्योः प्रवर्द्धमान
Jain Education International
For Private & Personal Use Only
वृत्तिः उपक्रमे
प्रमाणद्वारं
॥ १७६ ॥
wwww.jainelibrary.org