________________
Attro
सेणं सातिरेगं जोअणसहस्सं । बेइंदिआणं पुच्छा, गो०! जहन्नेणं अंगुलस्स असं० उक्कोसेणं बारस जोअणाई, अपज्जत्तगाणं जहन्नेणं अंगुलस्स अ० उक्कोसेणवि अंगुलस्स अ०, पजत्तगाणं ज० अंगुलस्स सं० उक्कोसेणं बारस जोअणाई । तेइंदिआणं पुच्छा, गो० ! जहन्नेणं अंगुलस्स अ० उक्कोसेणं तिण्णि गाउआइं, अपज्जत्तगाणं जहन्नेणं अंगुलस्स अ. उक्कोसेणवि अंगु०, पज्जत्तगाणं जहन्नेणं अंगुलस्स सं० उक्कोसेणं तिण्णि गाउआई। चउरिदिआणं पुच्छा, गो! जहन्नणं अंगुलस्स अ०, उक्कोसेणं चत्तारि गाउआइं, अपज्जत्तगाणं जहन्नेणं उक्कोसेणवि अंगुलस्स अ०, पजत्तगाणं
ज० अंगुल० सं० उक्कोसेणं चत्तारि गाउयाइं। इहौधिकपृथिवीकायिकानां प्रथममवगाहनामानं निरूप्यते १ ततस्तेषामेवौघतः सूक्ष्माणां २ ततः सूक्ष्माणामप्यपर्याप्तानां ३ तथा पर्याप्तानां ४ तत औधिकबादराणां ५ ततोऽमीषामेवापर्याप्तविशेषितानां ६ तथा पर्याप्त विशेषितानां ७ तेषु च सप्तखपि स्थानेषु पृथिवीकायिकानामङ्गुलासङ्ख्येयभाग एवावगाहना, किन्त्वसङ्ख्येयकस्य असङ्ख्येयभेदत्वेन तस्यापि तारतम्यसम्भवात् जघन्योत्कृष्टताविचारो न विरुध्यते, एवमसे
+
s
Jain Education Intel
For Private & Personel Use Only
S
ainelibrary.org