________________
वृत्तिः
अनुयो० मलधारीया
उपक्रमाधि०
॥१३१॥
छद्दोसे अट्टगुणे तिणि अ वित्ताइं दो य भणिईओ। जो नाही सो गाहिइ, सुसिक्खिओ रंगमज्झमि ॥ २२ ॥ भीअं दुअं उप्पिच्छं उत्तालं च कमसो मुणेअव्वं । कागस्सरमणुणासं छदोसा होंति गेअस्स ॥ २३ ॥ पुण्णं रत्तं च अलंकिअं च वत्तं च तहेवमविघुटुं । महुरं समं सुललिअं अट्ट गुणा होति गेअस्स ॥ २४॥ उरकंठसिरविसुद्धं च गिजंते मउअरिभिअपदबद्धं । समतालपडुक्खेवं सत्तस्सरसीभरं गीय॥२५॥ अक्खरसमं पदसम, तालसमं लयसमं च गेहसमं । नीससिओससिअसमं, संचारसमं सरा सत्त ॥ २६ ॥ निदोसं सारमंतं च, हेउजुत्तमलंकियं । उवणीअं सोवयारं च, मिअं महुरमेव य ॥ २७ ॥ समं अद्धसमं चेव, सव्वत्थ विसमं च । तिण्णि वित्तपयाराई, चउत्थं नोवलब्भइ ॥ २८ ॥ सक्कया पायया चेव, भणिईओ होंति दोण्णि वा । सरमंडलंमि गिजंते, पसत्था इसिभासिआ ॥ २९॥ केसी गायइ महरं केसी गायइ खरं च रुक्खं च। केसी गायइ चउरं केसी अ विलंबिअं दुतं केसी ? ॥ ३०॥
॥१३१॥
Jain Education
For Private & Personel Use Only
R
w.jainelibrary.org