________________
तत्थ णं जे से एके पंचगसंजोए से णं इमे-अत्थि नामे उदइएउवसमिएखओवसमिएखइएपारिणामिअनिएफपणे १, कयरे से नामे उदइएउवसमिएखइएखओ
वसमिएपारिणामिअनिप्फण्णे ?, उदइएत्ति मणुस्से उवसंता कसाया खइअं सम्मत्तं ___ खओवसमिआइं इंदिआई पारिणामिए जीवे, एस णं से णामे जाव पारिणामिअ___ निप्फण्णे, से तं सन्निवाइए, से तं छण्णामे (सू० १२७)
अयं च सविवरणः सुगम एव, केवलं क्षायिकः सम्यग्दृष्टिः सन् यः उपशमश्रेणी प्रतिपद्यते तस्यायं भङ्गकः। संभवति, नान्यस्य, समुदितभावपश्चकस्यास्य तत्रैव भावादिति परमार्थः, तदेवमेको द्विकसंयोगभङ्गको द्वौ द्वौ त्रिकयोगचतुष्कयोगभङ्गकावेकस्त्वयं पञ्चकयोग इत्येते षड् भङ्गका अत्र सम्भविनः प्रतिपादिताः, शेषास्तु विंशतिः संयोगोत्थानमात्रतयैव प्ररूपिता इति स्थितम्, एतेषु च षट्सु भङ्गकेषु मध्ये एकत्रिकसंयोगो द्वौ चतुष्कसंयोगावित्येते त्रयोऽपि प्रत्येकं चतसृष्वपि गतिषु संभवन्तीति निर्णीतम्, अतो गतिचतुष्टयभेदात् ते किल द्वादश वक्ष्यन्ते, ये तु शेषा द्विकयोगत्रिकयोगपश्चकयोगलक्षणास्त्रयो भङ्गाः सिद्धकेवल्युपशान्तमोहानां यथाक्रम निर्णीताः ते यथोक्तैकैकस्थानसम्भवित्वात् त्रय एवेत्यनया विवक्षयाऽयं सान्निपातिको
अनु. २२
Jain Education in
For Private & Personal Use Only