SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ किं तं संठाणनामे ?, २ पंचविहे पण्णत्ते, तंजहा-परिमंडलसंठाणनामे वसं० तं ससं० चउरंससं० आयतसंठाणणामे, से तं संठाणनामे, से तं गुणणामे । यत एवेदं त्रिनाम तत एव त्रिविधं-त्रिप्रकार, द्रव्यनामादिभेदात् , तत्र द्रवति-गच्छति ताँस्तान् पर्यायान् प्रामोतीति द्रव्यं तस्य नाम धर्मास्तिकाय इत्यादि, धर्मास्तिकायादयश्च प्राक व्याख्याता एव, गुण्यन्ते-सं| ख्यायन्ते इति गुणास्तेषां नाम गुणनाम, 'वण्णनामें इत्यादि, तत्र वर्ण्यते-अलतियते वस्त्वनेनेति वर्ण:कृष्णादिःपञ्चधा प्रतीत एव, कपिशादयस्त्वेततसंयोगेनैवोत्पद्यन्ते न पुनः सर्वथा एतद्विलक्षणा इति नेहोदाहृताः, गन्ध्यते-आघ्रायत इति गन्धस्तस्य नाम गन्धनाम, स च द्विविधः-सुरभिर्दुरभिश्च, तत्र सौमुख्यकृत् सुरभिः, | वैमुख्यकृद् दुरभिः, अत्राप्युभयसंयोगजः पृथग्नोक्तः, एतत्संसर्गजत्वादेव भेदाविवक्षणात्, रस्यते-आखाद्यत इति रसस्तस्य नाम रसनाम, स च तिक्तकटुकषायाम्लमधुरभेदात् पञ्चविधः, तत्र श्लेष्मादिदोषहन्ता निम्बाद्याश्रितस्तिक्तो रसः, तथा च भिषक्शास्त्रम्-"श्लेष्माणमरुचिं पित्तं, तृषं कुष्ठं विषं ज्वरम् । हन्यात् तिक्तो रसो बुद्धेः, कर्ता मात्रोपसेवितः ॥१॥" गलामयादिप्रशमनो मरिचनागराद्याश्रितः कटुः, उक्तं च-"कटुर्गलामयं शोफ, हन्ति युक्त्योपसेवितः । दीपनः पाचको रुच्यो, बृंहणोऽतिकफापहः ॥२॥" रक्त| दोषाद्यपहर्ता बिभीतकामलककपित्थाद्याश्रितः कषायः, आह च-“रक्तदोषं कर्फ पित्तं, कषायो हन्ति BALSAUSAASAASAASAASAASAASAO? Jain Education For Private & Personel Use Only ( A ainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy