SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ वृत्तिः अनुयो. मलधारीया माधिक ॥१०८॥ वेजए उवरिममज्झिमगेवेजए उवरिमउवरिमगेवेजए अ, एतेसिपि सव्वेसिं अविसेसिअविसेसिअपजत्तगापजत्तगभेदा भाणिअव्वा । अविसेसिए अणुत्तरोववाइए विसेसिए विजयए वेजयंतए जयंतए अपराजिअए सव्वट्ठसिद्धए अ, एतेसिंपि सव्वेसिं अविसेसिअविसेसिअपजत्तगापज्जत्तगभेदा भाणिअव्वा । अविसेसिए अजीवदव्वे विसेसिए धम्मत्थिकाए अधम्मत्थिकाए आगासस्थिकाए पोग्गलत्थिकाए अद्धासमए अ, अविसेसिए पोग्गलत्थिकाए विसेसिए परमाणुपोग्गले दुपएसिए तिपएसिए जाव अणंतपएसिए अ, से तं दुनामे (सू० १२३) यत एवेदं द्विनामात एव द्विविध-द्विप्रकार, तद्यथा-एकं च तदक्षरं च तेन निवृत्तमेकाक्षरिकम् , अनेकानि च तान्यक्षराणि च तैर्निवृत्तमनेकाक्षरिक, चकारौ समुच्चयार्थों, तत्रैकाक्षरिके ही:-लज्जा देवताविशेषो वा, श्रीः-देवताविशेषः, धी:-बुद्धिः, स्त्री-योषिदिति, अनेकाक्षरिके-कन्येत्यादि, उपलक्षणं चेदं बलाकापताकादीनां त्र्याद्यक्षरनिष्पन्ननाम्नामिति, तदेवं यदस्ति वस्तु तत् सर्वमेकाक्षरेण वा नाम्नाऽभिधीयतेऽनेकाक्षरेण वा, अतो|ऽनेन नामदयेन विवक्षितस्य सर्वस्यापि वस्तुजातस्याभिधानाद् द्विनामोच्यते, द्विरूपं सत् सर्वस्य नाम SUGARCACCCCCCC १०८॥ Jain Education For Private & Personel Use Only Mainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy