________________
वृत्तिः
अनुयो० मलधारीया
उपक्रमाधि०
॥१०
॥
भिधानानामागम एव निकषो-हेमरजतकल्पजीवादिपदार्थखरूपपरिज्ञानहेतुत्वात् कषपट्टकस्तस्मिन्नामेत्येवंरूपा संज्ञा-आख्या प्ररूपिता-व्यवस्थापिता, सर्वाण्यपि जीवो जन्तुरित्याद्यभिधानानि नामत्वसामान्याव्य|भिचारादेकेन नामशब्देनोच्यन्त इति भावः, तदेवमिहैकेनाप्यनेन नामशब्देन सर्वाण्यपि लोकरूढाभिधानानि वस्तूनि प्रतिपाद्यन्त इत्येतदेकनामोच्यते, एकं सन्नामैकनामेतिक्रत्वा इति गाथार्थः। 'से तं एगणामेत्ति निगमनम् ॥ १२२॥
से किं तं दुनामे?, २ दुविहे पण्णत्ते, तंजहा-एगक्खरिए अ अणेगक्खरिए अ, से किं तं एगक्खरिए ?, २ अणेगविहे पण्णत्ते, तंजहा-हीः श्रीः धीः स्त्री, से तं एगक्खरिए । से किं तं अणेगक्खरिए ?, २ कन्ना वीणा लता माला, से तं अणेगक्खरिए । अहवा दुनामे दुविहे पण्णत्ते, तंजहा-जीवनामे अ अजीवनामे अ, से किं तं जीवणामे ?, २ अणेगविहे पण्णत्ते, तंजहा-देवदत्तो जण्णदत्तो विण्हुदत्तो सोमदत्तो, से तं जीवनामे । से किं तं अजीवनामे?,२ अणेगविहे पण्णत्ते, तंजहा-घडो पडो कडो रहो, से तं अजीवनामे।अहवा दुनामे दुविहे पण्णत्ते,तंजहा-विसेसिए अअविसेसिए ।अ
BANGALOREA
॥१०५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org